इदं पुनर्नवसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं प्रायः सर्वेषु अपि प्रदेशेषु वर्धते । अस्मिन् ०.०१ % यावत् सल्फेट् (पुनर्विन्), ६.४८ % यावत् पोटाषियं नैट्रेट् च भवतः । अस्य भस्मनि सल्फेट्, क्लोरैड्, नैट्रेट्, क्लोरेट् इत्यादयः अंशाः भवन्ति । पुनर्नवा सामान्यतः अकृषिभूमौ, शाद्वने, कृषिभूमौ च कुतृणमिव वर्धते । इयं भूमौ प्रसरन्ती वर्धते षागोलकाण्डा एषा अल्पशक्ता न भवति । अण्डाकारस्य पर्णानि पर्वणि अभिमुखं युक्तानि भवन्ति । पर्णस्य उर्ध्वभागस्य वर्णः अल्परक्तः, अधोभागस्य वर्णः धम्रः च भवति । पाडलवर्णस्य पुष्पाणि गुच्छरुपेण् पर्णस्य कक्षे विद्यमाने पुष्पमञ्चर्यां भवन्ति । केसरः पुष्पदलस्य नाले गुप्तं भवति ।

पुणेनगरे प्रवृद्धं पुनर्नवासस्यम्
Boerhavia diffusa
Boerhavia diffusa
Boerhavia diffusa
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Caryophyllales
कुलम् Nyctaginaceae
वंशः Boerhavia
जातिः B. diffusa
द्विपदनाम
Boerhavia diffusa
L.

प्रभेदाः सम्पादयतु

पुनर्नवायाः अपरः प्रभेदोपि अस्ति । तस्य वैज्ञानिकं नाम बो चैनेन्सिस् (B. chinensis) । इदं सस्यं समान्यतः वृतेः समीपे प्रसरत् इव किञ्चित उन्नतं वर्धते । इदं सस्यं द्र्ष्टुं पुनर्नवा इव एव भवति, परं पुष्पकेसराः दलस्य नानात् बहिः प्रसृताः भवति । आयुर्वेदस्य शास्त्रीयग्रन्थेषु पुनर्नवायाः भेदद्वयं वदन्ति रक्तपुनर्नवा, श्वेतपुनर्नवा च ।

आयुर्वेदस्य अनुसारम् अस्य पुनर्नवसस्यस्य प्रयोजनानि सम्पादयतु

अस्य पुनर्नवसस्यस्य रसः मधुरः, कषायः, तिक्तः च ।

  • इदं पुनर्नवसस्यम् अनुलोमकं, मूत्रलं (Diuretic), वामकं (Emetic) चापि ।
  • इदम् औषधेषु चूर्णरूपेण, कल्करूपेण, रसरूपेण, तैलरूपेण, कषायरूपेण च उपयुज्यते ।
  • इदं सर्वविधां मूत्रजनकाङ्गस्य समस्यां परिहरति ।
  • इदं हृदयसमस्यायां, यकृत्-बाधायां, मूत्रपिण्डानां समस्यायाः कारणात् जाते जलोदररोगे च उपयुज्यते ।
  • कामलारोगे, यकृत्-रोगे च अस्य रसः मधुना सह सेवनीयः ।
  • अस्य पुनर्नवसस्यस्य मूलेभ्यः निर्मितं कषायं चूर्णं चापि अनुलोमकत्वेन उपयुज्यते ।
  • “गोनोरिया” नामके रोगे, आन्तरिकेषु शोथेषु च इदं हितकरम् ।
  • इदं मध्यमप्रमाणेन उपयुज्यते चेत् श्वासरोगः अपि अपगच्छति ।
  • अस्य अधिकेन प्रमाणेन सेवनेन वमनं भवति ।
  • अनेन निर्मितानि “पुनर्नवाष्टकचूर्णं”, “पुनर्नवलेह्यं”, “पुनर्नवमण्डूरं”, “पुनर्नवासवः” “पुनर्नवतैलम्” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।
  • अस्य चूर्णं ५ – १५ ग्रैन्स् यावत्, लेह्यं १ – ५ ग्रां यावत्, मण्डूरं १ – २ वटिका (गुलिका) यावत्, आसवः जलेन सह दिने द्विवारं ३० एम्. एल् यावत् उपयोक्तव्यम् ।
  • मूलस्य चूर्णं गोधृतेन मिश्रीकृत्य नेत्रे अञ्जनवत् उपयोगेन नेत्ररोगाः अपगच्छन्ति ।
  • मूलम् अवघृष्य सेवनीयम् । धृष्टं लेप्यं अञ्जनवत् नेत्रे लेपनीयम् । तेन सह यत्र विषजन्तुः दष्टवान् भवति तत्र लेपनीयम् । सर्पस्य, मूषकस्य, वृश्चिकस्य च विषं अनेन अपगच्छति । जम्बीर रसेन सह घृष्टं पुनर्नवायाः लेपमपि केचन उपयुङ्के ।
  • मूलेन १४-२८ मि.ली परिमितं रसं सञ्जीकृत्य प्रतिदिनं द्विवारं सेवनेन जलोधरसेगः शाम्यति ।
  • पिष्टमूलस्य भक्षणनेन रक्तप्रदरः (Dysmenorrhoea) कुष्टरोगः च शाम्यति । धृष्टमूलस्य लेपस्य लेपनेन चर्माणि जाताः (गन्धे –ದದ್ದು) लघुपिटकाः न्यूनाः भवन्ति
  • पर्णानां व्यञ्जनं कृत्वा सेवनेन रक्तशुद्धिः भवति ।
  • सस्यस्य उष्णीकृतं कषायं शोथस्य उपरि स्थापनेन वा पिष्पपचने स्थापयित्वा न्लानस्य सस्य शोथस्य उपरि बन्धनेन च शोथः न्यूनः भवति
  • सस्यस्य चूर्णं गोधृतेन सह सेवन्ते चेत् उदखेदना अपगच्छति । इदमेव –चूर्णं, बीजं वां शर्करामिश्रितर्क्षरेण कानिचन दिनानि सेवते चेत् बलं वीर्यं च वर्धते
  • शुनकः यं दशति तस्मै अस्य सस्यस्य स्वरसं पाययन्ति ।


"https://sa.wikipedia.org/w/index.php?title=पुनर्नवा&oldid=395858" इत्यस्माद् प्रतिप्राप्तम्