पैग्राम भारतस्य उत्तरप्रदेशे काचित् नगरी अस्ति । पैग्राम देहलीतः १०० कि.मी. दूरे अस्ति । अत्र अनेके देवालयाः सन्ति । श्री नागाबाबास्य मन्दिरम् अतीव सुन्दरम् अस्ति । एतत् प्रार्थनामन्दिरम् इत्यपि प्रसिद्धमस्ति । पैग्राम ४०कि.मी. दूरे वृन्दावनम् अस्ति । अत्रैव श्रीकृष्णः बाल्ये वेणुवादनं विविधलीलाः च प्रदर्शितवान् ।[१]

पैग्राम
—  ग्राम  —
निर्देशाङ्काः
देशः भारतम्
राज्यम् उत्तरप्रदेशराज्यम्
मण्डलम् मथुरामण्डलम्
समयवलयः IST (UTC+05:30)

सन्दर्भः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=पैग्राम&oldid=436941" इत्यस्माद् प्रतिप्राप्तम्