शीर्षकपाठ्यांशः सम्पादयतु

फणी (वङ्ग: ফণী) बङ्ग्ला भाषायाः इदं पदं सृष्टं वर्तते। सर्पस्य फणरूपमर्थं स्वीकृत्य इदं पदं संरचितं वर्तते।[१][२] एषः झञ्झावातः बलवान् आसीत्। भारते ओडिशाराज्ये एतस्य परिणामः सर्वाधिकरूपेण अभवत्। फणी झञ्झावातः एप्रिल् २६ २०१९ तमे दिने सुमात्राद्वीपे अभवत्।मे मासस्य २ तमे दिनाङ्के उच्छ्रायस्थितिं प्राप्य मे ५ तमे दिनाङ्के शान्तः अभवत्। फणी झञ्झावातावसरे दुर्घटनाः न भवेयुः इति धिया भारतस्य बाङ्ग्लादेशस्य च दशलक्षं जनाः सुरक्षिते स्थाने आश्रयं प्राप्तवन्तः।[३] तथापि झञ्झावातकारणतः ६२ जनाः दिवङ्गताः।

फनी झञ्झावातः
तीव्रतास्तरः ४ उष्णवलयस्य झञ्झावातः
मे २ तमे दिनाङ्के फनी झञ्झावातस्य उच्छ्रायस्थितिः ओडिशाराज्यम्
संरचना 26 April 2019
अपगतः 5 May 2019
तीव्रतमवातः 3-मिनट अनवरत:
215 की॰ मी॰ /घंटे (130 मील/घंटे)
1-मिनट अनवरत:
250 की॰ मी॰ /घंटे (155 मील/घंटे)
न्यूनतमवातः 937 hPa (मी॰ बार)
मृत्युः 62 total
क्षतिः > $13.8 मिलियन् (२०१९ USD)
प्रभावितक्षेत्राणि श्रीलङ्का, आन्ध्रप्रदेशः, पूर्वभारतम्, बाङ्ग्लादेशः, भूतान्|

सन्दर्भाः सम्पादयतु

  1. "How Cyclone Fani got its name". Dhaka Tribune (in English). 2 May 2019.  Unknown parameter |access-date= ignored (help)
  2. "Cyclone Fani May Intensify Further, Heads Towards Odisha Coast: 10 Points". NDTV. 30 April 2019. आह्रियत 30 April 2019. 
  3. Kumar, Hari; Gettleman, Jeffrey; Yasir, Sameer. "‘The Worst Is Over’: A Sigh of Relief in India, Mostly Spared by Cyclone". The New York Times. 
"https://sa.wikipedia.org/w/index.php?title=फणी_झञ्झावातः&oldid=443933" इत्यस्माद् प्रतिप्राप्तम्