फलकसम्भाषणम्:मुख्यपृष्ठं - वार्ताः

  • जनप्रियः सङ्गीतकारः, गायकः, संस्कृतिकर्मी च भूपेन हज़ारिका महोदयः दीर्घकालीन-रोगस्य पश्चात् दिवङ्गतः।[१]
  • चीनदेशेन मानवशून्यं अंतरिक्षयानं शेनझोऊ-८ इत्येतत् गोबीमरुस्थले जियूकन्-उपग्रह-प्रक्षेपण-केंद्रात् साफल्येन प्रक्षेपितम्।[२]

सन्दर्भाः सम्पादयतु

  1. http://www.khaskhabar.com/bhupen-hazarika-112011061382752220.html
  2. http://www.nasaspaceflight.com/2011/10/china-launches-shenzhou-8-via-long-march-2f/
प्रणमामि अहं नेहलः एतस्य फलकस्य वार्ताः परिवर्तयितुम् इच्छामि । कृपया मार्गदर्शनं यच्छतु । अस्ति । NehalDaveND (✉✉) ०९:०६, ९ जुलाई २०१४ (UTC)

योग्यतापूर्णाः वार्ताः स्थापनीयाः सम्पादयतु

भवान् अस्य विभागस्य कार्यं निर्वोढुमिच्छति इति आनन्दाय । परन्तु इयं विकिपीडिया विश्वस्तरीया, न तु कस्यापि देशस्य राज्यस्य वा । तथा विश्वस्य रुच्यनुगुणमेव वार्ता स्थापनीया । अनन्तरं विषयः स्पष्टः स्यात् ।

भवता स्थापितासु वार्तासु एताः अयोग्याः सन्ति विकिविध्यनुगुणम्-
  1. प्रधानमन्त्री नवनिर्वाचितान्‌ भाजप—सांसदान्‌ निरदिशत्‌ यत्‌, तैः संसदि, सार्वजनिक—जीवने च स्वीयाचरण—विषये समधिकम्‌ अवधानं प्रदेयम्‌ । यतो हि जनाः न केवलं तेषां वैयक्तिकम्‌ आचरणम्‌, अपि तु सार्वजनिकाचरणमपि निगूढतया निरीक्षन्ते ।
  2. देहलीविश्वविद्यालयः स्वीयं विवादास्पदं चतुर्वर्षात्मकं स्नातकपाठ्‌यक्रमम्‌ अपाकृत्य प्राक्तनं त्रिवर्षात्मकं पाठ्‌यक्रमं पुनः अङ्‌गीकृतवान्‌ ।
  3. वित्तमन्त्री अरुण जेटली नरेन्द्र मोदी च राष्ट्रियलोकतान्त्रिकसंयुतिप्रशासनस्य आद्यं महाव्ययपत्रकम् उपास्थापयत् ।
  4. वित्तमन्त्री निगदति यत्, आगामिनि वर्षत्रये वर्षचतुष्टये वा आर्थिकवृद्धिमितिं प्रतिशतं सप्ततोऽष्टमितां विधातुं प्रशासनं संलक्षयति ।
  5. केन्द्रीययायव्यपत्रकं निर्धनानां, पददलितानां च कृते आशाकिरणरूपं प्रधानमन्त्रिणा ख्यापितम् ।
  6. तमाखूत्पादानां धूम्रवर्तिकानां गुटखा-ताम्बूल-सौगन्धिकानाम् उत्पादशुल्कं प्रतिशतम् एकादशतो द्विसप्ततिमित्या विवर्धयितुम् अत्र उपन्यस्तम् ।
  7. देशे' पूर्णतया निर्मतो विकासितश्च आई.एन्.एस्. ‘कमोर्तो’ इति प्रमुखो जलान्तर्वर्ति-नौसैन्यपोतः अद्य भारतीयनौसेनायै अर्पयिष्यते ।
  8. राष्ट्रपतिः पुदुच्चेरी इत्यस्य केन्द्रशासिकप्रदेशस्य उपराज्यपालं वीरेन्द्र कटारिया-वर्यं पदात् अपासारितवान् ।


कृतदोषाः सम्पादयतु

  1. प्रधानमन्त्री कस्य देशस्य? अहं भारतीयः तस्मात् भाजप इत्यादि दृष्ट्वा इयं वार्ता भारतविषयी इति अवगच्छामि। परन्तु अन्ये? अपरविषयः तेन(प्रधानमन्त्रिणा) दत्तः उपदेशः(सांसदान्‌ उद्येश्य) जागतिकवार्तायां कथं स्थानम् अर्जयितुं शक्यः ।
  2. आन्तःविकिसम्बन्धः वार्तायाः मुख्ययोग्यतासु अन्यतमा । देहलीविश्वविद्यालयस्य यदा सम्पर्कः कल्प्यते तदा जनाः अवश्यं गच्छन्ति एव । भवता तस्मिन् पुटे गुजरातविश्वविद्यालयस्य विषयः स्थापितः । वाक्यद्वयं वा उल्लिखितविषये लेखनीयमेव । अनन्तरं पाठ्यक्रमपरिवर्तनं महान् विषयः न ।
  3. वित्तमन्त्री कस्य देशस्य?
  4. ३-६ पर्यन्तं परस्परसम्बद्धाः वार्ताः । तासु एका वा योग्या । भावविषयाः (आशाकिरणरूपम् इत्यादि) न स्थापनीयाः ।
7. देशेति दोषः ।
8. राष्ट्रपतिः इति । उपराज्यपालस्य अपासारणं इति वार्तानिमित्तं योग्यम् न ।

मार्गदर्शनम् सम्पादयतु

मम केचन विचाराः अत्र उपस्थिताः । कीदृशी वार्ता विक्यां योग्या परिगण्यते ? इति प्रश्ने उदिते सति, अनुशील्यताम्-

  1. आङ्ग्लविकिनियमाः
  2. हिन्दीविकिनियमाः

स्पष्टता अध्ययनेन भविष्यति इति भावयामि ।-Sayant Mahato (चर्चा) ११:५८, १२ जुलाई २०१४ (UTC)

नमामि भ्रातः ! भवन्तः एवमेव चर्चां कर्तुं तत्पराः भवन्ति चेत्, विकिकार्यं मम आनुकूल्यम् । भवताम् आशा अस्ति मम विकि-कार्ये । भवतां मार्गदर्शनेन एव मम आनन्दः वर्धते । अतः कृतज्ञोहम् । भवता ये दोषाः उक्ताः, तान् परिहर्तुम् अहं सम्यकरीत्या परिश्रमं करिष्यामि । परन्तु समयः अस्ति चेत्, कानिचन दिनानि मया लिखिताः वर्ताः पठित्वा मम मार्गदर्शनं करोतु । दोषः आचरितः स्यात् चेते अनुमतिं स्वीकृत्य मया सह सम्भाषणं करोतु । NehalDaveND (✉✉) १२:११, १२ जुलाई २०१४ (UTC)

अनुवादं कृतम् अस्ति सम्पादयतु

https://sa.wikipedia.org/wiki/%E0%A4%AF%E0%A5%8B%E0%A4%9C%E0%A4%95%E0%A4%83:NehalDaveND/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%AF%E0%A5%8B%E0%A4%97%E0%A4%AA%E0%A5%83%E0%A4%B7%E0%A5%8D%E0%A4%A0%E0%A4%AE%E0%A5%8D/3

  • @Shubha: प्रबन्धकाय निवेदनाय अत्र लिखन् अस्मि । उक्तपरिसन्धिते लेखे मया केवलम् अनुवादं कृतम् अस्ति । तत्र नियमाः मया न निर्धारिताः । अतः योग्यं भाति चेत् स्थापनस्य व्यवस्थां करोतु इति निवेदनम् । तत्र यदि सम्यक् अनुवादकार्यं न जातं चेत् भवती स्वयं परिवर्तनं कर्तुं सक्षमा अस्ति । भवत्याः कार्यं न्यूनं कर्तुं मे एकः अन्यः प्रयासः । आदरणेन सह NehalDaveND (✉✉) १२:२५, २८ जुलाई २०१४ (UTC)
पृष्ठ "मुख्यपृष्ठं - वार्ताः" पर वापस जाएँ।