फारुख शेख

भारतीय अभिनेता
(फारुख् शेख् इत्यस्मात् पुनर्निर्दिष्टम्)

फारुक् शेखः (२५ मार्च् १९४८ - २७ डिसेम्बर् २०१३) कश्चन भारतीयः अभिनेता, समाजसेवकः, दूरदर्शनोद्घोषकश्च आसीत् । सः ७०-८० दशकयोः चलनचित्रे अभिनयाय तेन प्रसिद्धिः प्राप्ता । कालाचित्रे स्वस्य अभिनयेन सः प्रसिद्धिं गतः । तेन सत्यजित् रेवर्यस्य ऋषिकेशमुखर्जिवर्यस्य निर्देशने च कार्यं कृतम् । [१]

फारुख शेख

पूर्वजीवनम् सम्पादयतु

फारुखस्य जन्म गुजरातराज्यस्य अमरोलीप्रदेशे अभवत् । तस्य पिता वकील् मुस्तफ् शेख्, माता फ़रिदा शेख् च । [२] । तस्य जन्म भूस्वामिनः कुटुम्बे जातम् । तस्य पोषणम् अत्युत्तमपरिसरे जातम् । [३]

सः प्राथमिकशिक्षणं मुम्बयीनगरस्य सैण्ट् मेरी विद्यालये अकरोत् । ततः सैण्ट् जोवियर्स् महाविद्यालये अपठत् । सिद्धार्थन्यायशास्त्रमहाविद्यालये पदवीशिक्षणं प्राप्नोत् । [४]

निधन सम्पादयतु

२७ दिसम्बर २०१३ को तड़के दुबई में दिल का दौरा पड़ने से उनका निधन हो गया।[५] वो दुबई छुट्टियाँ मनाने गये थे।[६]

मरणम् सम्पादयतु

२०१३ तमस्य वर्षस्य डिसेम्बर् मासस्य २७ तमे दिनाङ्के हृदयाघातात् दिवङ्गतः । [७] वो दुबई छुट्टियाँ मनाने गये थे।[८]

फिल्मोग्राफी सम्पादयतु

अभिनीतचित्राणि
वर्ष चित्र पात्र
१९७७ शतरञ्ज के खिलाडी अक़ीलः
१९७४ मेरे साथ चल अमितः
१९७४ गर्म हवा सिकन्दर मिर्जा

आकरः सम्पादयतु

  1. गेटिङ्ग् नोस्तलगीक् अबाउट् फारूक् शेख् रीडिफ्.काम्, ४ सेप्टेम्बर् २००८
  2. मालविका संघवी (18 जून 2012). "शीला की जवानी". मिड-डे. 
  3. फ़ारूक् शेख्: द बिग पिक्चर द टैम्स् आफ् इण्डिया, १४ सेप्टेम्बर् २००२ ।
  4. "हैप्पी चॉईसेज". स्क्रीनइण्डिया.कॉम. 
  5. "अभिनेता फ़ारुख़ शेख़ का दुबई में निधन". बीबीसी हिन्दी. २८ दिसम्बर २०१३. आह्रियत २८ दिसम्बर २०१३. 
  6. रात्नेन्द्र कुमार पाण्डे (२८ दिसम्बर २०१३). "Veteran actor Farooq Shaikh dies in Dubai" [अनुभवी अभिनेता फ़ारुख़ शेख़ का दुबई में निधन] (in अंग्रेज़ी). एबीपी लाइव. आह्रियत २८ दिसम्बर २०१३. 
  7. "अभिनेता फ़ारुख़ शेख़ का दुबई में निधन". बीबीसी हिन्दी. २८ दिसम्बर २०१३. आह्रियत २८ डिसेम्बर २०१३. 
  8. रात्नेन्द्र कुमार पाण्डे (२८ डिसेम्बर २०१३). "Veteran actor Farooq Shaikh dies in Dubai" [अनुभवी अभिनेता फ़ारुख़ शेख़ का दुबई में निधन] (in अंग्रेज़ी). एबीपी लाइव. आह्रियत २८ डिसेम्बर २०१३. 

बाह्यसूत्रम् सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=फारुख_शेख&oldid=478483" इत्यस्माद् प्रतिप्राप्तम्