फेस्बुक्

सामाजिक सञ्जाल

फेस्बुक् इति नाम्ना काचित् सामाजिकजालकर्मसेवा विद्यते। एतस्य विमोचनं २००४ तमस्य वर्षस्य फरवरीमासे अभवत्। एतस्य स्वामित्वं सञ्चालनं च फेस्बुक्, इति निगमितेन क्रियते।[५], फेस्बुक् इत्यस्मिन् एकार्बुदाधिकाः सदस्याः सन्ति।[६] तेषां च अर्द्धाधिकाः फेस्बुक् इत्यस्य प्रयोगं जङ्गमोपकरणे कुर्वन्ति।[७] जालस्थलस्य प्रयोगात् पूर्वे प्रयोक्त्रा पञ्जीकरणं करणीयं भवति। ततः पश्चात् ते स्वकीयं वैयक्तिकं वृत्तं निर्मातुं शक्नुवन्ति। अन्यान् च सदस्यान् मित्रत्वेन योजयितुं शक्नुवन्ति, परस्परं च सन्देशानां विनिमयं कर्त्तुं शक्नुवन्ति। तेषु च सन्देशेषु स्वचालिताः सूचनाः अपि भवन्ति । अपरञ्च, सदस्याः सामान्याभिरुचिकान् समूहान् अपि प्रवेशितुं शक्नुवन्ति, तेषां च व्यवस्थापनं कार्यस्थलं, विद्यालयं, महाविद्यालयं अन्यं गुणं वाऽऽधृत्य भवति। अपि च सदस्याः स्वमित्राणि कार्यस्थलाज्जनाः अथवा घनिष्ठमित्राणि इति वर्गेषु अपि व्यवस्थापयितुं शक्नुवन्ति। अद्य दिने फेस्बुक इति माध्यमेन व्यापारमपि कर्तुं शक्नुवन्ति ।

फेस्बुक् (Facebook)
Screenshot
फेस्बुक् इत्यस्य गृहपृष्ठस्य पटलचित्रम्
जालपृष्ठम् facebook.com
प्रकारः सामाजिकजालकर्मसेवा
पञ्जीकरणम् आवश्यकम्
उपलभ्यमाना भाषा(ः) बहुभाषात्मकम् (70)
पञ्जीकृत
व्यवहारकारीणः
एकार्बुदाधिकम् [१] (active October 2012)
लिखितरूपं C++ तथा च PHP[२]
स्वामी फेस्बुक्, निगमितम्
निर्माता
प्रकाशनम्  4, 2004 (2004-02-04)
राजस्वः increase $5.1 billion (2012)[३]
एलेक्सा रैङ्क् increase 2 (February 2013)[४]
वर्तमानस्थितिः Active
Facebook on the Ad-tech 2010

फेस्बुक् इत्यस्य संस्थापना मार्क-जुकरबर्गः स्वकीयैः महाविद्यालयीयैः सकक्षकैः सह कृतवान्। ते च - एडवर्डो-सेवरिन्, एन्ड्र्यू-मैक्कोलम्, डस्टिन्-मोस्कोविट्ज्, तथा च क्रिस्-ह्यूग्स् इति।[८]

टीकाः सम्पादयतु

सन्दर्भाः सम्पादयतु

  1. "Facebook, 1 billion active people fact sheet". आह्रियत October 4, 2012. 
  2. Gavin, Clarke (July 2010). "Facebook re-write takes PHP to an enterprise past Remember C++? They do". Archived from the original on 2012-05-30. आह्रियत 2 February 2010. 
  3. "Facebook Current Report, Form 8-K, Filing Date July 26, 2012". SECDatabase.com. आह्रियत July 26, 2012. 
  4. "Facebook.com Site Info". Alexa Internet. Archived from the original on 2015-03-02. आह्रियत 2013-01-14. 
  5. Eldon, Eric (December 18, 2008). "2008 Growth Puts Facebook In Better Position to Make Money". VentureBeat (San Francisco). आह्रियत December 19, 2008. 
  6. "Facebook Tops Billion-User Mark". The Wall Street Journal (Dow Jones). October 4, 2012. आह्रियत October 4, 2012. 
  7. Sengupta, Somini (May 14, 2012). "Facebook's Prospects May Rest on Trove of Data". The New York Times. आह्रियत May 15, 2012. 
  8. Carlson, Nicholas (March 5, 2010). "At Last – The Full Story Of How Facebook Was Founded". Business Insider. 

अधिकं पठनम् सम्पादयतु

बाह्यानुबन्धाः सम्पादयतु

फलकम्:Spoken Wikipedia

"https://sa.wikipedia.org/w/index.php?title=फेस्बुक्&oldid=482761" इत्यस्माद् प्रतिप्राप्तम्