बल्लाल सेन: अथवा बल्लाल् सेन: (११६०–११७९), क्षेत्रीयसाहित्ये बल्लालसेन इति अपि प्रसिद्धः, भारतीय उपमहाद्वीपस्य बङ्गालक्षेत्रस्य सेनावंशस्य द्वितीयः शासकः आसीत् सः विजयसेनस्य पुत्रः आसीत् । सः गोविन्दपालं पराजय्य पालसाम्राज्यस्य समाप्तिम् अकरोत् | बल्लल सेन: पाश्चात्यचालुक्यसाम्राज्यस्य राजकुमारी रामदेवी इत्यनेन सह विवाहम् अकरोत् । तेन ज्ञायते यत् सेनाशासकाः दक्षिणभारतेन सह निकटसामाजिकसम्पर्कं धारयन्ति स्म ।

बल्लाल सेन:
शासनकालम् 1160 – 1179
पूर्ववर्ती विजय सेन:
उत्तराधिकारी लक्ष्मन सेन:
पति/पत्नी रमादेवि
पिता विजय सेन:

सः प्रसिद्धतमः सेनाशासकः आसीत् । सः सम्पूर्णं राज्यं एकीकृतवान् । सः उत्तरबङ्गस्य विजयं सम्पन्नवान् स्यात् । मगधराज्येन अपि मिथिं जित्वा स्यात्। बङ्गालदेशस्य परम्परानुसारं बल्लालासेनासाम्राज्ये अनेकाः गठबन्धनानि आसन् :

  • वङ्गा,
  • वरेन्द्र,
  • कामरूपा,
  • रार्
  • मिथिला,
  • दिल्ली
  • बागरी (पंजाब, राजस्थान, हिमाचल, हरियाणा) [१] [२] [३]

बल्लाल सेन: बङ्गालस्य राजपरिवारात् आगतः, यदा सः दिल्लीं गतवान् तदा सः हिन्दुस्तानस्य सम्राट् इति घोषितः । परन्तु न तु क्षेत्रस्य द्वौ जीवितौ शिलालेखौ, न च तस्मै आरोपितौ महान् साहित्यिकौ ग्रन्थौ , धनसागरः, भव्यसागरः, तस्य सैन्यसाधनानां उल्लेखं करोति। अपरपक्षे एते तस्य विद्वत्कार्यं समाजसुधारं च निर्दिशन्ति । बल्लालासेना बङ्गदेशे रूढिवादीनां हिन्दुप्रथानां पुनरुत्थानेन सह सम्बद्धा आसीत्, विशेषतः ब्राह्मणानां, कायस्थानां मध्ये जातिस्य प्रतिक्रियावादी परम्परां स्थापयति स्म, यत्र ब्राह्मणाः कुलीनश्रोत्रियसप्तसतीरूपेण वर्गीकृताः आसन् कायस्थाः शासकाः इति वर्गीकृताः, परन्तु ऐतिहासिकं प्रामाणिकता नास्ति । चालुक्यराजकुमारी रामदेवी इत्यनेन सह तस्य विवाहः सूचयति यत् सः स्वपितुः उत्तराधिकारं प्राप्तं राज्यं निरन्तरं कृतवान्, यस्मिन् वर्तमानस्य बाङ्गलादेशस्य भागाः, सम्पूर्णः पश्चिमबङ्गः, मिथिलाः अर्थात् उत्तरबिहारस्य भागाः अपि अन्तर्भवन्ति स्म । अवयसागरे गुप्तवृत्तान्तानुसारं बल्लाल सेन: स्वराज्ञ्या सह वृद्धावस्थायां गङ्गयमुनासङ्गमं प्राप्य स्वपुत्राय लक्ष्मणसेने राज्यं समर्पितवान् । ततः लक्ष्मणसेना तस्य साहित्यस्य समापनस्य कार्यभारं स्वीकृतवान् ।

मूला: सम्पादयतु

[४]

  1. Gusain, Lakhan: Reflexives in Bagri. Jawaharlal Nehru University, New Delhi, 1994
  2. Gusain, Lakhan: Limitations of Literacy in Bagri. Nicholas Ostler & Blair Rudes (eds.). Endangered Languages and Literacy. Proceedings of the Fourth FEL Conference. University of North Carolina, Charlotte, 21–24 September 2000
  3. Gusain, Lakhan: Bagri Grammar. Munich: Lincom Europa (Languages of the World/Materials, 2000, p. 384
  4. Phyllis Granoff, My Rituals and My Gods: Ritual Exclusiveness in Medieval India, Journal of Indian Philosophy, Vol. 29, No. 1/2, Special issue: Ingalls Festschrift (April 2001), pp. 109-134
"https://sa.wikipedia.org/w/index.php?title=बल्लाल_सेन:&oldid=483029" इत्यस्माद् प्रतिप्राप्तम्