हस्तः

(बाहुः इत्यस्मात् पुनर्निर्दिष्टम्)

अयं हस्तः शरीरस्य किञ्चन अङ्गम् अस्ति । अनेन हस्तेन एव वयं कार्यं सर्वं कुर्मः । प्रायः जगति मानवस्य एव हस्तः इति पृथक् अङ्गम् अस्ति । प्राणिनां तु हस्तः न भवति । अन्यैः प्राणिभिः (मानवसदृशैः) हस्तः पादत्वेन एव उपयुज्यते ।

हस्तौ
Tupaia javanica, Homo sapiens

सम्बद्धाः लेखाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=हस्तः&oldid=408797" इत्यस्माद् प्रतिप्राप्तम्