बीटीएस (कोरिया भाषा:방탄소년단; आङ्ग्ल: Bangtan Sonyeondan), बङ्गटन बॉयस् इति नाम्ना अपि प्रसिद्धः दक्षिणकोरियादेशस्य बालकसमूहः २०१० तमे वर्षे निर्मितः अस्ति। अस्मिन् समूहे जिन्, सुगा, जे-होप्, आर एम, जिमिन्, वी, जङ्गकूक च सन्ति, ये स्वस्य अधिकांशं सहलेखनं वा सहनिर्माणं वा कुर्वन्ति। मूलतः हिप हॉप् समूहः, तेषां सङ्गीतशैली विस्तृतविधा समावेशयितुं विकसिता अस्ति, यदा तु तेषां गीतं मानसिकस्वास्थ्यं, विद्यालयवयोवृद्धस्य कष्टानि, आयुः, हानिः, आत्मप्रेमस्य यात्रा इत्यादिषु विषयेषु केन्द्रीकृतानि सन्ति, व्यक्तिवादः, यशः, मान्यता च परिणामाः च। तेषां डिस्कोग्राफी तथा समीपस्थे कार्ये साहित्यस्य, दर्शनस्य, मनोवैज्ञानिकसंकल्पनानां च सन्दर्भः कृतः अस्ति, तथा च वैकल्पिकब्रह्माण्डकथारेखा अपि अन्तर्भवति।

नामः सम्पादयतु

बीटीएस कोरियाई वाक्यांशस्य Bangtan Sonyeondan (कोरियाई: 방탄소년단; हान्जा: 防彈少年團) इत्यस्य अर्थः अस्ति, यस्य शाब्दिकरूपेण अनुवादः "Bulletproof Boy Scouts" इति भवति सदस्यस्य जे-होप् इत्यस्य मते एतत् नाम समूहस्य इच्छां सूचयति यत् "गोलीवत् किशोरवयस्कानाम् उद्देश्यं कृत्वा रूढिवादाः, आलोचनाः, अपेक्षाः च अवरुद्धुं" जापानदेशे ते बोडान् शोनेण्डन् (防弾少年団) इति नाम्ना प्रसिद्धाः सन्ति । २०१७ तमस्य वर्षस्य जुलैमासे बीटीएस इत्यनेन घोषितं यत् तेषां नूतनस्य ब्राण्ड्-परिचयस्य भागरूपेण तेषां नाम "बियॉण्ड् द सीन्" इति अपि स्थास्यति । अनेन तेषां नामस्य अर्थः "बालकात् प्रौढः यावत् अग्रेमुखाः द्वाराणि उद्घाटयति" इति वृद्धिविचारं व्याप्तवान् ।

सदस्य सम्पादयतु

  • जिन (जिन) – गायक
  • सुगा (SUGA) – रैपर
  • जे-आशा (ज-आशा) – रैपर
  • आर एम – नेता, रैपर
  • जिमिन (지민) – गायक
  • वि (वि) – गायक
  • जंगकूक (정국) – गायक

सन्दर्भः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=बीटीएस&oldid=477652" इत्यस्माद् प्रतिप्राप्तम्