कोश सम्पादयतु

BANK OF INDIA
प्रकारः PUBLIC
वाणिज्यम्

BSE:532491

NSE:BANKINDIA
मुख्यकार्यालयः

MAHARASTRA, INDIA

MUMBAI
आयः $5.8 BILLION(2022)
$430 BILLION
स्वामी(नः) GOVERNMENT OF INDIA
कार्यकर्तारः 51459

कोश एकः संस्था अस्ति या धनस्य तस्य विकल्पानां च व्यवहारं करोति, अन्ये धनसम्बद्धानि सेवानि च प्रदाति । वित्तीयमध्यस्थरूपेण स्वस्य भूमिकायां बैंकः निक्षेपं स्वीकृत्य ऋणं करोति । निक्षेपाणां आकर्षणं सेवां च कर्तुं व्ययस्य (व्याजदेयतासहितं) ऋणग्राहकानाम् व्याजद्वारा वा प्रतिभूतिद्वारा अर्जितस्य वा आयस्य च मध्ये अन्तरात् लाभं प्राप्नोति अनेकाः बङ्काः वित्तीयप्रबन्धनम् इत्यादीनि सम्बद्धानि सेवानि, म्युचुअल् फण्ड्, क्रेडिट् कार्ड् इत्यादीनि उत्पादानि च प्रदास्यन्ति । केचन बैंकदेयताः धनरूपेण अपि कार्यं कुर्वन्ति-अर्थात् सामान्यतया स्वीकृतानि देयता-विनिमयसाधनरूपेण ।

इङ्ग्लैण्ड्-बैङ्के औपनिवेशिककार्यालयः

सर्वाणि माध्यमानि पश्यन्तु

प्रमुखजनाः : बेन्जामिन लैट्रोब सर जॉन सोआने गॉर्डन बन्शाफ्ट जियाकोमो एण्टोनियो डोमेनिको क्वारेन्घी हेनरी बेकन

सम्बन्धित विषय : केन्द्रीय बैंक विकास बैंक निवेश बैंक बचत बैंक वाणिज्यिक बैंक

अस्मिन् लेखे बैंककार्यस्य संस्थानां च विकासः, आधुनिकबैङ्क-अभ्यासस्य मूलभूतसिद्धान्ताः, महत्त्वपूर्णानां राष्ट्रियबैङ्कव्यवस्थानां संरचना च वर्णिताः सन्ति अत्र न सम्बोधिताः केचन अवधारणाः ये तथापि बैंकिंगस्य मौलिकाः सन्ति, ते लेखाशास्त्रं धनं च इति लेखेषु व्यवहरन्ति ।

बैंकिंग के सिद्धान्त सम्पादयतु

बैंकस्य केन्द्रीयप्रथा ऋणं ऋणं च भवति । अन्येषु व्यवसायेषु इव परिचालनं पूंजी आधारितं भवितुमर्हति, परन्तु बङ्काः स्वव्यवहारस्य कुलमात्रायाः सम्बन्धे स्वस्य पूंजीम् तुल्यकालिकरूपेण अल्पं प्रयुञ्जते तस्य स्थाने बङ्काः निक्षेपद्वारा प्राप्तधनस्य उपयोगं कुर्वन्ति तथा च सावधानतारूपेण स्वऋणनिवेशयोः हानिभ्यः रक्षणार्थं अप्रत्याशितनगदनिष्कासनस्य व्यवस्थापनार्थं च पूंजी-आरक्षितलेखानां परिपालनं कुर्वन्ति वास्तविकबैङ्काः अन्यप्रकारस्य वित्तीयमध्यस्थेभ्यः न्यूनातिन्यूनम् केषाञ्चन देयतानां सहजतया हस्तांतरणीयस्य अथवा “व्यययोग्यस्य” प्रकृतेः कारणेन भिन्नाः भवन्ति, येन तानि देयताः विनिमयसाधनरूपेण कार्यं कर्तुं शक्नुवन्ति-अर्थात् धनरूपेण

बैंकिंग प्रकाराः सम्पादयतु

आधुनिक औद्योगिकजगति मुख्यप्रकाराः बङ्काः सन्ति वाणिज्यिक कोश, ये सामान्यतया निजीक्षेत्रस्य लाभोन्मुखाः फर्माः सन्ति, केन्द्रीयबैङ्काः च, ये सार्वजनिकक्षेत्रस्य संस्थाः सन्ति वाणिज्यिकबैङ्काः सामान्यजनात् निक्षेपं स्वीकृत्य व्यक्तिभ्यः व्यवसायेभ्यः च, केषुचित् प्रसङ्गेषु सर्वकारेभ्यः च विविधप्रकारस्य ऋणं (व्यापारिक, उपभोक्तृ, अचलसम्पत्ऋणानि च) ददति केन्द्रीयबैङ्काः तु मुख्यतया स्वप्रायोजकराष्ट्रीयसर्वकारैः, वाणिज्यिकबैङ्कैः, परस्परं च व्यवहारं कुर्वन्ति । एतेभ्यः ग्राहकेभ्यः निक्षेपं स्वीकृत्य तेभ्यः ऋणं प्रसारयितुं च अतिरिक्तं केन्द्रीयबैङ्काः कागजमुद्रां अपि निर्गच्छन्ति, वाणिज्यिकबैङ्कानां, राष्ट्रियधनसञ्चयानां च नियमनस्य उत्तरदायित्वं च भवति|

{{tocleft}}

"https://sa.wikipedia.org/w/index.php?title=बैंकिंग&oldid=475855" इत्यस्माद् प्रतिप्राप्तम्