भारतसर्वकारस्य बृहतीसु नवनिर्माणस्य विविधोद्देशयोजनासु एषः जलबन्धः अन्यतमः । सत्लज्नद्याः मार्गे एषः जलबन्धः निर्मितः वर्तते। पञ्जाबराज्ये जलसेचनकार्यार्थं ७४० पादोन्नतः जलबन्धः निर्मितः एषः। अनेन कृषिकार्ये महानुपकारः अभवत् । रात्रौ अत्र दीपालङ्कारं कुर्वन्ति । सायङ्काले वर्णमयदीपप्रकाशे अत्र अतीवसुन्दरं दृश्यं भवति ।

Pt. Jawaharlal Nehru with group of engineers who constructed Bhakra Dam 03
भाक्राजलबन्धः

विमानमार्गः सम्पादयतु

देहलीश्रीनगरचण्डीगढनगरेभ्यः विमानसम्पर्कः अस्ति । विमाननिस्थानं २५ कि.मी दूरे अस्ति ।

धूमशकटमार्गः सम्पादयतु

काल्का-शिम्लान्यारोगेज् धूमशकटमार्गे (९६ कि.मी) विशेषधूमशकटयानं गच्छति । प्रवासकालः अतीवमन्दः ,तन्नाम षट् घण्टात्मकः अस्ति । प्रवाससमये उभयतः अपि दृश्याणि अतीव सुन्दराणि सन्ति ।

वाहनमार्गः सम्पादयतु

चण्डीगढतः ११७ कि.मी । मनालीतः २८० कि.मी, देहलीतः ३८० कि.मी । वसत्यर्थम् आहारवसतिगृहाणि सन्ति ।

कालः सम्पादयतु

एप्रिल् मासतः अक्टोबरमासपर्यन्तम् अत्र आगमनाय उत्तमः कालः भवति । शीतकाले अतीव शैत्यं भवति ।

"https://sa.wikipedia.org/w/index.php?title=भाक्राजलबन्धः&oldid=444829" इत्यस्माद् प्रतिप्राप्तम्