भारतस्य निर्वाचनायोगः

(भारतीयनिर्वाचनायोगः इत्यस्मात् पुनर्निर्दिष्टम्)

भारतीयनिर्वाचनायोगः (हिन्दी-भारत निर्वाचन आयोग‎, आङ्ग्लः- Election Commission of India) भारतस्य संविधानप्रणीतः एकः आयोगः । सुष्ठु-स्वधीन-निरपेक्षरूपेण निर्वाचनपरिचालना अस्य आयोगस्य दायित्वम् । लोकसभाया: राज्यसभाया: घटकराज्यानां विधानसभाया: च निर्वाचितपदानां कृते एष आयोग: निर्वाचनस्य आयोजनम् करोति । 'सुकुमार सेन' इति एतस्य आयोगस्य प्रथम: अध्यक्ष: आसीत्।

  • संविधानस्य ३२४ तमायां धारायां एकाधिकसदस्यविशिष्टस्य निर्वाचनायोगस्य संरचनाविषये उल्लेखः अस्ति ।
भारतीयनिर्वाचनायोगः
भारतस्य निर्वाचनायोगस्य प्रतीकचिह्नम्
संस्थायाः विवरणम्
संस्थापनम् २५ जनवरी १९५०

(दिवसोऽयं राष्ट्रियमतदातादिवसरूपेण आचर्यते)

अधिकारक्षेत्रम् भारतम्
मुख्यकार्यालयाः नव देहली
संस्थायाः
मुख्यपदाधिकारी(रिणः)
वि. एस्. सम्पत्, मुख्यनिर्वाचनाधिकारी
हरिशङ्कर ब्रह्मा, निर्वाचनाधिकारी
सैयद् नाजिम् अहमद् जैदि, निर्वाचनाधिकारी[१]
जालस्थानम्
eci.nic.in

टिप्पणी सम्पादयतु