भारतीय राष्ट्रीय कांग्रेस

भारतीयराष्ट्रियकाङ्ग्रेस (INC) भारतस्य प्राचीनतमेषु प्रमुखेषु च राजनैतिकदलेषु अन्यतमम् अस्ति । १८८५ तमे वर्षे स्थापितः अयं दलः ब्रिटिश-उपनिवेश-शासनस्य विरुद्धं भारतस्य स्वतन्त्रता-सङ्घर्षे महत्त्वपूर्णां भूमिकां निर्वहति स्म, देशस्य स्वातन्त्र्य-आन्दोलने च अग्रणीः आसीत् ।

वर्षेषु भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेतृत्वं महात्मागान्धी, जवाहरलालनेहरू, सरदारवल्लभभाईपटेलः, इन्दिरागान्धी च इत्यादयः कतिपये प्रमुखनेतृभिः कृताः दलस्य विचारधारा धर्मनिरपेक्षता, समाजवाद, लोकतान्त्रिकमूल्यासु आधारिता अस्ति तथा च समाजस्य सर्वेषां वर्गानां कृते सामाजिकन्यायः, समानता, समावेशीवृद्धिः च सुनिश्चित्य प्रतिबद्धा अस्ति

स्वातन्त्र्योत्तरयुगे भारतस्य राजनैतिक-आर्थिक-सामाजिक-परिदृश्यस्य स्वरूपनिर्माणे भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य महती भूमिका आसीत् । दलेन हरितक्रान्तिः, राष्ट्रियग्रामीणरोजगारप्रतिश्रुतिकानूनम्, सूचनाधिकारकानूनम् इत्यादीनि अनेकानि महत्त्वपूर्णानि नीतयः आरब्धानि भारतस्य लोकतान्त्रिकसंस्थानां सुदृढीकरणे, देशे राजनैतिकस्थिरता सुनिश्चित्य च अस्य दलस्य महती भूमिका आसीत् ।

भारतीयराष्ट्रियकाङ्ग्रेसः केन्द्रे, भारतस्य अनेकेषु राज्येषु च अनेकानि कार्याणि यावत् सत्तां धारयति । देशे महत्त्वपूर्णपरिवर्तनानि आनेतुं दलस्य योगदानं कृतम् अस्ति, यथा बङ्कानां राष्ट्रियीकरणं, जमींदारीव्यवस्थायाः उन्मूलनं, योजनाआयोगस्य स्थापना, पंचायतीराजव्यवस्थायाः आरम्भः इत्यादयः

दलस्य वर्तमान अध्यक्षा सोनिया गान्धी अस्ति, सा १९९८ तमे वर्षात् कार्याणां पतङ्गं करोति, तस्याः मध्ये संक्षिप्तविरामः अस्ति । दलस्य पूर्वाध्यक्षः राहुलगान्धी Archived २०२३-०४-२४ at the Wayback Machine अपि प्रमुखः नेता अस्ति, सः कतिपयवर्षेभ्यः दलस्य कार्येषु सक्रियरूपेण संलग्नः अस्ति ।

परन्तु भारतीयराष्ट्रीयकाङ्ग्रेसस्य अपि अन्तिमेषु वर्षेषु अनेकाः आव्हानाः अभवन्, यत्र नूतनानां क्षेत्रीय-राष्ट्रीयदलानां उद्भवः, भारतीयजनतापक्षस्य (भाजपा) भयंकरराजनैतिकशक्तिरूपेण उदयः च अभवत् भ्रष्टाचारः, आन्तरिकविग्रहाः, वैचारिकविसंगतिः इत्यादीनां विषयेषु अपि अस्य दलस्य आलोचना अभवत् ।

तथापि भारतीयराष्ट्रीयकाङ्ग्रेसः देशे महत्त्वपूर्णराजनैतिकशक्तिः अस्ति, धर्मनिरपेक्षता, लोकतन्त्रं, सामाजिकन्यायः च इति स्वस्य मूलमूल्यानां प्रति प्रतिबद्धा वर्तते वर्तमानसर्वकारस्य अनेकनीतीनां विरोधे अयं दलः सक्रियरूपेण सम्मिलितः अस्ति तथा च कृषकाणां, श्रमिकाणां, हाशियाकृतसमुदायस्य च कल्याणस्य वकालतम् अकरोत्

निष्कर्षे भारतीयराष्ट्रीयकाङ्ग्रेसः भारतस्य प्राचीनतमेषु महत्त्वपूर्णेषु राजनैतिकदलेषु अन्यतमः अस्ति, यस्य नेतृत्वस्य समृद्धः इतिहासः अस्ति, देशस्य राजनैतिक-आर्थिक-सामाजिक-विकासे च योगदानं च अस्ति यद्यपि अन्तिमेषु वर्षेषु अस्य दलस्य अनेकाः आव्हानाः अभवन् तथापि सः स्वस्य मूलमूल्यानां प्रति प्रतिबद्धः अस्ति तथा च देशस्य लोकतान्त्रिकपरिदृश्ये प्रमुखराजनैतिकशक्तिः अस्ति