भारतीय राष्ट्रीय विकासात्मक समावेता सङ्घः

भारतीयराष्ट्रीयकाङ्ग्रेसस्य नेतृत्वे भारते विपक्षदलानां बृहत् तम्बूसङ्घटनम्

भारतीय राष्ट्रीय विकासात्मक समावेता सङ्घः (भा॰रा॰वि॰स॰स॰) ( हिन्दी: भारतीय राष्ट्रीय विकासात्मक् समावेशी गठ्बंधन् ) भारतस्य 38 राजनैतिकदलानां बृहत् तंबूबहुदलराजनैतिकगठबन्धनम् अस्ति यस्य नेतृत्वं भारतस्य बृहत्तमः विपक्षदलः भारतीयराष्ट्रीयकाङ्ग्रेसः करोति। २०२४ तमे वर्षे भारतीयसामान्यनिर्वाचने भारतीयजनतापक्षस्य नेतृत्वे सत्तारूढस्य राष्ट्रियलोकतान्त्रिकगठबन्धनसर्वकारस्य विरोधः अयं गठबन्धनः अस्ति। [१][२]

इतिहास सम्पादयतु

प्रथमविपक्षदलसभा, बिहारस्य पटनानगरे आयोजिता , तस्याः अध्यक्षता बिहारस्य मुख्यमन्त्री नीतीशकुमारः २३ जून २०२३ दिनाङ्के अभवत् , यदा नूतनगठबन्धनस्य प्रस्तावः मेजस्य उपरि स्थापितः समागमे विपक्षस्य १६ दलाः उपस्थिताः आसन् । [३]

द्वितीया सभा, कर्णाटकस्य बेङ्गलूरु -नगरे १७–१८ जुलै दिनाङ्के अभवत् । तस्य अध्यक्षता यूपीए अध्यक्षा सोनिया गान्धी कृतवती यदा गठबन्धनस्य प्रस्तावः स्वीकृतः, दश अपि दलाः सूचीयां योजिताः। गठबन्धनस्य नाम अन्तिमरूपेण निर्धारितं कृत्वा भारतीयराष्ट्रीयविकाससमावेशीगठबन्धनम् इति नाम दत्तम् । अस्मिन् सत्रे तृतीयसमागमः मुम्बईनगरे भविष्यति इति घोषितम् आसीत् ।  तृतीयसभा महाराष्ट्रस्य मुम्बई नगरे ३१ अगस्ततः १ सेप्टेम्बर् पर्यन्तं अभवत् । शिवसेना (यूबीटी) अध्यक्ष उद्धव ठाकरे इत्यनेन आयोजितायां सभायां सोनिया गान्धी, राहुलगान्धी, ५ राज्यानां मुख्यमन्त्रिणः च उपस्थिताः आसन्। द्विदिवसीयविमर्शेषु गठबन्धनेन आगामिसामान्यनिर्वाचनस्य प्रमुखनिर्वाचनविषयेषु चर्चा कृता, समन्वयसमित्याः उत्कीर्णनं कृतम्, २०२४ तमस्य वर्षस्य भारतीयसामान्यनिर्वाचनं 'यथासम्भवं' एकत्र युद्धं कर्तुं त्रिबिन्दुयुक्तं संकल्पं च पारितम् [४][५][६]

चतुर्थी सभा नवदिल्लीनगरे १९ दिसम्बर् दिनाङ्के अभवत् । मुख्यतया आसनसाझेदारी, संयुक्तसभा, गठबन्धनस्य प्रधानमन्त्रिमुखस्य/वा संयोजकस्य च चर्चायै एषा सभा आयोजिता आसीत् । आगामिनिर्वाचनेषु वीवीपीएटी- इत्यस्य अधिकतमं उपयोगः सुनिश्चित्य गठबन्धनेन संकल्पः स्वीकृतः । "निर्वाचनेषु विश्वासं वर्धयितुं मतदातृभ्यः प्रत्यक्षतया VVPAT-स्लिप्-पत्राणि स्वयमेव सत्यापयितुं पृथक् पेटीयां स्थापयितुं च दातव्यानि, न तु मुख्यपेटिकायां पतन्ति। अन्ततः सर्वाणि VVPAT-स्लिप्-पत्राणि शतप्रतिशतम् गणनीयानि, येन यथार्थतया निःशुल्कं च... fair elections" इति गठबन्धनेन सभायां पारितः संकल्पः पठितः। आसनसाझेदारी अपि ३१ दिसम्बर् २०२३ वा जनवरी २०२४ तमस्य वर्षस्य मध्यभागे वा कर्तव्यम् आसीत् ।भारतसंसदे विपक्षस्य सांसदानां निलम्बनस्य विरुद्धं २२ दिसम्बर् २०२३ दिनाङ्के देशे सर्वत्र विरोधान्दोलनं भविष्यति इति अपि निर्णयः कृतः केचन नेतारः अवदन् यत् महात्मागान्धिनः पुण्यतिथिदिने ३० जनवरी २०२४ दिनाङ्के पटनानगरे गठबन्धनः भव्यं संयुक्तसभां करिष्यति , यद्यपि एतत् आधिकारिकतया न घोषितम्।

गठबन्धनस्य ५ तमः समागमः वस्तुतः केचन नेतारः न उपस्थिताः आसन् ।  समागमस्य अनन्तरं भारतीयराष्ट्रीयकाङ्ग्रेसस्य अध्यक्षः मल्लिकार्जुनखर्गे गठबन्धनस्य अध्यक्षः घोषितः ।  सदस्यैः आसनसाझेदारीविषये अपि चर्चा अभवत् ।  बिहारस्य मुख्यमन्त्री नीतीशकुमार इत्यस्मै गठबन्धनस्य राष्ट्रियसंयोजकस्य पदं प्रस्तावितं यत् सः अङ्गीकृतवान् ।  कुमारः सप्ताहद्वयानन्तरं २०२४ तमे वर्षे बिहारराजनैतिकसंकटस्य राष्ट्रियलोकतान्त्रिकगठबन्धने सम्मिलितवान् ।

  1. ""२०२४ तमस्य वर्षस्य निर्वाचनस्य पूर्वं विपक्षः गठबन्धनस्य INDIA इति नामकरणं कृतवान्"". २० जुलै २०२३. 
  2. Hrishikesh, Cherylann Mollan & Sharanya (18 July 2023). "Opposition meeting: 26 Indian parties form alliance to take on PM Modi". BBC News. Archived from the original on 20 July 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  3. "Tenets of unity: On the Opposition meet in Patna". The Hindu. 25 June 2023. Archived from the original on 12 August 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  4. "Opposition alliance named 'INDIA', 11-member coordination committee to decide on all important issues". The Times of India. 2023-07-19. ISSN 0971-8257. Archived from the original on 19 July 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  5. "Live Updates: INDIA bloc forms 14-member coordination panel, says seat-sharing formula for 2024 Lok Sabha polls soon". The Indian Express. 1 September 2023. Archived from the original on 2 September 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)
  6. "I.N.D.I.A Opposition bloc 2-day meet ends, resolution adopted, coordination committee formed". IndiaTV. 1 September 2023. Archived from the original on 2 September 2023.  Unknown parameter |access-date= ignored (help); Unknown parameter |url-status= ignored (help)