भारतीय विज्ञान शिक्षानुसंधान संस्थानम् ब्रह्मपुरम्

भारतीय विज्ञान शिक्षानुसंधान संस्थानम् ब्रह्मपुरम्(आङ्ग्ल: Indian Institute of Science Education and Research Berhampur) एकं भारतीय स्वयंशासीत शिक्षा गबेषणाप्रतिष्ठानम्च । अयम् संस्थानम् भारत सरकारस्य शिक्षामन्त्रालयेन ओडिशा प्रदेशस्य ब्रह्मपुरे स्थापितम् अभवत् । उच्चतरवैज्ञानिकशिक्षा अनुसंधानेन च सह स्नातकं स्नातकोत्तरं च स्तरे वैज्ञानिकअनुसंधानस्य प्रोत्साहनम् अस्य ‌उद्देश्यः । 'राष्ट्रीय महत्वस्य अनुष्ठानं' भावेन भारत सरकारद्वारा परिचितम् एतत् अनुष्ठानं २०१६ तमे वर्षे अगस्त मासे आरम्भः अभवत् । भारतस्य सप्तेसु अयजरेसु एतत् अनुष्ठानमन्यतमम् ।

भारतीय विज्ञान शिक्षानुसंधान संस्थानम् ब्रह्मपुरम्
सञ्चिका:IISER Berhampur Logo.svg
स्थापनम् २०१६
प्रकारः सार्वजनिकगबेषणा प्रतिष्ठानम्
निदेशकः प्रा के. भि. आर्. चारी
अवस्थानम् ब्रह्मपुरम्, ओडिशा, भारत
जालस्थानम् www.iiserbpr.ac.in

इतिहासः सम्पादयतु

भारतीय विज्ञान शिक्षानुसंधान संस्थानम् २००६ तमे वर्षे भारत सरकारस्य शिक्षामन्त्रालयेन (पूर्वे मानवसंबल बिकाश मंत्रालय रूपेण परिचितम्) गुणात्मकशिक्षा मौलिकविज्ञाने सोधकार्यं प्रोत्साहितुं च स्थापितम् अभवत् । राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षा व अनुसन्धान संस्थान् अधिनियम (NITSER), २००७ स्य संशोधनम् कृत्वा संसदे राष्ट्रीय प्रयुक्तिविद्या विज्ञान शिक्षानुसन्धान संस्थान् बिल् (NITSER), २०१६ माध्यमेन मूलअधिनियमस्य द्वितीय परिशिष्ठे अयजर तिरुपती आयजर ब्रह्मपुरम्च अन्तर्भुक्तअभवताम् । २०१५ तमे वर्षे केंद्र बित्तमंत्री अरुण जेटली संसदे स्वस्य बजेट उदबोधने आयजर ब्रह्मपुरस्य घोषणा कृतवान् । तस्मात् पूर्वं पुणे कोलकाता च (२००६), मोहाली (२००७), भोपाल तिरुवनंतपुरम च (२००८) एतेषु स्थानेषु आयजराणाम् स्थापनमभबत् ।

क्याम्पस् सम्पादयतु

सम्प्रति ब्रह्मपुरनगरेस्थित सरकारी आई°टी°आई इति प्रतिष्ठानतः आयजर ब्रह्मपुर सामयिकरूपेण कार्यं करोति । ब्रह्मपुरनगरस्य निकटे स्थित लाउडिग्रामे अस्य स्थायी क्यांपसस्य निर्माणकार्यं भवति ।

शैक्षणिककार्याणि सम्पादयतु

इदानीम् आयजर ब्रह्मपुरं बि°एस्°एम्°एस् इति द्वैत डिग्री पि°एच्°डि एकीकृत पि°एच्°डि प्रदयति ।

बि°एस्°एम्°एस् द्वैत डिग्री (Dual-degree Bachelor of Science & Master of Science (BS-MS)) आयजरस्य मुख्यशैक्षणिककार्यं यस्य अवधि पंचबर्षं भवति । अस्मिन् कार्यक्रमे प्रथमद्वीबर्षं सर्वाणिविषयानि (यथा: जीब विज्ञानं, रसायन विज्ञानं, गणित, पदार्थ विज्ञानं मानविकता आन्तः विभागीय पाठ्यक्रमं च) पठ्यते । तृतीयं चतुर्थं च वर्षे छात्राः स्वस्य अनुसन्धान इच्छानुसारं मेज़र माईनर च इति विषयौ चयनं कुर्वन्ति । पंचम बर्षस्य अंते छात्राः एकं प्रकल्पसम्बन्धीय निबन्धं प्रस्तुतं कुर्वन्ति, यस्मात् परं ते स्नातकं स्नातकोत्तरं डिग्रीं च प्राप्नुवन्ति । बि°एस्°एम्°एस् इति कार्यक्रमे प्रबेशार्थं निम्नेवर्णिताः शर्तावल्याः अनिवार्यं :-

१. किशोर वैज्ञानिकप्रोत्साहन योजना (के. वी. पी. वाई): मौलिक विज्ञाने ये छात्राः चलितप्रवेशवर्षे के. वी. पी. वाई छात्रबृत्तिं लभन्ति, ते प्रबेशार्थं योग्यबिबेचिताः भवन्ति ।

२. संयुक्त प्रबेशिका परीक्षा (उन्नत): साधारणबर्गछात्राः ये जे°ई°ई एडवान्स इति प्रवेशपरीक्षायां साधारण क्रमांक तलिकायाः १००० क्रमांकमध्ये तिष्ठन्ति, ते प्रबेशार्थं अबेदयितुं योग्य बिबेचिताः भवन्ति । संग्रक्षितं बर्गं (OBC-NCL) अनुसूचित जाति (SC) अनुसूचित जनजाति (ST) आदयः बर्गे प्रबेशार्थं स्वतंत्रक्रमांकतालिका ब्यबहृतं भवति ।

३. राज्य-केंद्रीय बोर्ड (State and Central Boards (SCB)): ये छात्राः विज्ञान विभागे १०+२ इति स्तरं सम्पूर्णं कुर्वन्ति स्वस्यबोर्डद्वारा स्तीरिकृत सर्वनिम्न अङ्कतः अधिकमङ्कं लभन्ति च, ते प्रवेश परीक्षार्थं अबेदयितुं योग्य बिबेचिताः भवन्ति ।

आधारानि सम्पादयतु