माधवी

(मधवी इत्यस्मात् पुनर्निर्दिष्टम्)

परिचयः सम्पादयतु

माधवी काचित् लता भवति । सुन्दराणि पुष्पाणि एव अस्याः सम्पत् । एषियाखण्डस्य दक्षिणभागः अस्या मूलस्थानम् । माधवी, बासन्ती, अतिमुक्ता, भ्रमोत्सव इत्यादीनि अस्य अपरनामानि ।

 
माधवीगुल्मH)

सस्यशास्त्रीयं वर्गीकरणम् सम्पादयतु

हिप्टेज् बेङ्गालेन्सिस् इति अस्याः सस्यशास्त्रीयं नाम ।

प्रयोजनानि सम्पादयतु

गृहस्य पुरतः उद्यानेषु च अलङ्करणार्थं माधवीलताः प्रारोपयन्ति । अस्याः पुष्पाणाम् आकर्षकसुगन्धेन वातावरणम् आह्लादकरं भवति ।

कासुचित् भाषासु माधवीलता सम्पादयतु

 
माधवीलतायाः पुष्पाणि

हिन्दी - मधवी, मदमालती, वसन्ती । आङ्ग्लम् - कलस्टर्ड हिप्टेज । संस्कृतम् - माधवी, बासन्ती, अतिमुक्ता, भ्रमोत्सव । मराठी - हलद बेल, पिबली बेल, माधवी । बंगाली - माधवीलता, वोसन्ती । गुजराती - माधवी, रक्तपित्त । नेपाली - चरपरे लहर । पंजाबी - बेकोर चुबक चोयर । कन्नड़ - आतिमुर्ति, माधवी, बसन्त दुति । तेलगू - अतिमुतम । तमिळु - आदिगम, आदिगन्दी । लैटिन - हिप्टेज मैडब्लोटा ।

"https://sa.wikipedia.org/w/index.php?title=माधवी&oldid=453566" इत्यस्माद् प्रतिप्राप्तम्