एतत् मधुपाकफलं भारते अपि वर्धमानः कश्चन फलविशेषः । एतत् मधुपाकफलम् अपि सस्यजन्यः आहारपदार्थः । इदं मधुपाकफलम् आङ्ग्लभाषायां Sweet lemon इति उच्यते । अस्य मधुपाकफलस्य सस्यशास्त्रीयं नाम अस्ति Citrus limetta इति । एतत् मधुपाकफलम् अकृष्टपच्यम् अपि । मधुपाकफलं देवानां नैवेद्यार्थम् अपि उपयुज्यते । एतत् मधुपाकफलम् अपि बहुविधं भवति ।

मधुपाकशाखा, पुष्पं फलं चापि
कर्तितानि मधुपाकफलानि
मधुपाकफलस्य रसः (पीतवर्णीयः), दाडिमफलस्य रसः (रक्तवर्णीयः) च

"https://sa.wikipedia.org/w/index.php?title=मधुपाकफलम्&oldid=345485" इत्यस्माद् प्रतिप्राप्तम्