एतत् मधुरकूष्माण्डम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मधुरकूष्माण्डम् आङ्ग्लभाषायां Pumpkin इति उच्यते । एतत् मधुरकूष्माण्डं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन सूपः, क्वथितं, व्यञ्जनं, तेमनं, दाधिकम् इत्यादिकं निर्मीयते ।
मधुरकूष्माण्डबीजस्य तैलम्
मधुरकूष्माण्डस्य कश्चन कर्तितः भागः