मलेमहदेश्वरबेट्ट (Male Mahadeshwara Hills) कर्णाटकराज्यस्य चामराजनगरमण्डले विद्यमानं किञ्चन क्षेत्रम् । एषः पर्वतः ३२०० पादपरिमितोन्नतः पर्वतपङ्क्तियुक्तः । अत्रत्यः आराध्यदेवः अस्ति श्रीमलेमहदेश्वरः । एषः लिङ्ग्गाकारः । शासनानाम् आधारेण एतस्य नाम महदेश्वरः इति । १४-१५ शतकेषु श्रेष्ठयोगिनः अस्मिन् प्रदेशे आसन् । एते परशिवस्य अवतारपुरुषाः इति जनानां विश्वासः अस्ति । एते अत्र तपः कृत्वा सिद्धपुरुषाः जाताः । एतेषां सिद्धपुरुषाणां वनवासिनः अजपालकाः व्याधाः च भक्ताः आसन् । एतेषां स्मरणार्थं देवस्थानं निर्मितम् अस्ति । ते सर्वे अत्रैव लिङ्गैक्यतां प्राप्तवन्तः इति इतिहासः ।

मलेमहदेश्वरबेट्ट
नगरम्
महादेश्वरदेवालयः
महादेश्वरदेवालयः
राष्ट्रम्  भारतम्
ऱाज्यम् कर्नाटकरज्यम्
मण्डलम् चामराजनगरमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
समीपस्तम् नगरम् कोल्लेगलम्
Website www.mmhills.com
महदेश्वरदेवालयः

एतत् तीर्थस्थानं प्रति कर्णाटक-तमीलनाडुराज्यतः सहस्रशः भक्ताः आगच्छन्ति । दर्शनं कुर्वन्ति । टिप्पुसुल्तान् मैसूरुओडेयर प्रभृतयः देवालयाय अपरिमितं दानं कृतवन्तः सन्ति ।

मार्गसूची सम्पादयतु

मैसूरुतः २६० कि.मी ।
मेट्टूरुतः ४० कि.मी ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मलेमहदेश्वरबेट्ट&oldid=483121" इत्यस्माद् प्रतिप्राप्तम्