महेशुम मरुतियुम् (महेशः मारुतिश्च) २०२३ तमे वर्षे निर्मितं मलयालम-रोमान्टिक-हास्य-चलच्चित्रं सेठु-इत्यनेन लिखितं निर्देशितं च अस्ति, यस्मिन् आसिफ-अली , ममता- मोहन्दासः च अभिनयम् अकरोत् । [१] [२] मनियानपिल्ला राजु [३] [४] द्वारा निर्मित । बी.के.हरिनारायणस्य गीतं केदारेन रचितम् [५]

कथाम्शः सम्पादयतु

१९८३ तमे वर्षे महेशस्य पिता पत्मनाभः भारते आरब्धम्, नूतनं 'भारतीयम्' , उज्ज्वल-रक्तं मारुति-८०० इति,कारं क्रीणाति। तत् तस्मै प्रथानमन्त्रि इन्दिरागान्धी-इत्यनेन उपहाररूपेण दत्तं । पश्चात् महेशस्य पिता स्वग्रामे स्थानीयः सेलिब्रिटी कार-युवकः भूत्वा वृत्तपत्रे स्थानं प्राप्नोति । [१] [२] परन्तु कोल्लम् पेरिनाट् रेलदुर्घटनायाम् तस्य मृत्युः अभवत्

तदा महेशः विद्यालयस्य छात्रः अस्ति, तस्य द्वे प्रणयौ मारुती , गौरी च तस्य सहपाठी च, परन्तु सा स्वशिक्षणार्थं स्वमातुः सह दिल्लीनगरं प्रेषिता अस्ति, अतः महेशः मारुति ८०० प्रति स्वस्य नूतनप्रेमस्य विषये ध्यानं ददाति।

२० वर्षाणाम् अनन्तरम् अपि महेशः स्वस्य स्वर्गीयस्य पितुः मारुति इत्यस्य पालनं करोति । महेशः यदा तस्य बहुप्रियं वाहनम् अपहृतं भवति तदा विध्वस्तः भवति, परन्तु इन्दिरागान्धी इत्यस्याः चित्रं कृत्वा कारस्य वृत्तपत्रस्य खण्डं दृष्ट्वा चोरः दयालुहृदया कारं त्यजति।

कतिपयवर्षेभ्यः अनन्तरं महेशः अधुना वाहनसेवागराजं चालयति, आर्थिककष्टकारणात् सः स्वकारं भाडेन ददाति, विवाहार्थं वाहनं भाडेन दत्तं चेत् ते तस्य उपयोगं मद्यस्य तस्करीयै कुर्वन्ति एवं कुख्यातमारुतिः विधिना विपत्तौ पतति |

सहसा तस्य पुरातनः प्रेमरुचिः गौरी पुनः आगच्छति तथा च सा महेशस्य न्यायालयप्रकरणे साहाय्यं करोति तथा च बाल्यकाले प्रियतमाः स्वस्य रोमांसस्य पुनः प्रज्वलनं कुर्वन्ति।

गौरी महेशयोः सुखदपुनर्मिलनस्य विवाहस्य च नियतं दृश्यते, परन्तु मारुति ८०० तस्याः अपेक्षितापेक्षया अधिकं महत्त्वपूर्णं भवति, महेशः स्वयमेव महती सफलता न प्राप्नोति, येन सः तस्याः समृद्धपरिवारस्य कृते अस्वीकार्यः भवति

मारुति ८०० इदानीं ऐतिहासिकदृष्ट्या महत्त्वपूर्णं विंटेजकारं वर्तते, यस्य मूल्यं बहु अस्ति, तस्य विक्रयणं च महेशस्य अथवा गौरी इत्यस्य भविष्यस्य सुखस्य किकस्टार्टस्य आवश्यकता भवितुम् अर्हति, यदि महेशः स्वपितुः कारेन सह विभक्तुं सहितुं शक्नोति।

अन्ते महेशः स्वग्रामे मारुति-अधिकृतं शोरूमम् उद्घाटितवान् यत्र सः स्वपितुः कारं मारुति ८०० इति स्थापितवान् ।

तारकावली [६] सम्पादयतु

क्र. नहि। नक्षत्र वेषः
आसिफ अली महेशः
ममता मोहनदास गौरी [१] [२]
मनियानपिल्ला राजू महेशस्य पिता पद्मनाभन 'पपेटान' [१] [२]
दिव्या म. नैर महेशस्य माता
विजय बाबू मारुति अधिकारी [१] [२]
ब्रेक बाबू जोबी [१] [२]
कुञ्चन क्रि. राजन पिल्लै [१] [२]
प्रेम कुमार सहचरः
वरुण धारा महेशस्य मित्रं गोपुः
१० कृष्णप्रसाद दसप्पन
११ शाजु श्रीधर विल्सन
१२ नरः धन्यवाद
१३ जी. नैन्सी सारदा
१४ अनुमोल आर. माया
१५ जयकृष्णन् गौरी इत्यस्याः पिता पनिकरः
16 सिन्धु वर्मा गौरी माता
17 श्यामप्रसादः बिग टॉक् टीवी शो आयोजकः
१८ जॉय जॉन एन्थोनी वाहन निरीक्षक

गीतानि [७] सम्पादयतु

  • गीत : बी. के. हरिनारायण
  • रागः - केदारः
नहि। गीतम् गायकाः रागः
मनसः मार्गे ख. मुरलीकृष्णः
चतुर्वादने के एस हरिशंकर


टाइम्स् आफ् इण्डिया इत्यस्य गोपिका अस्य चलच्चित्रस्य ५ मध्ये ३ इति मूल्याङ्कनं दत्तवती यत् "आसिफस्य चलच्चित्रस्य कथावस्तु उत्तमः अस्ति, निश्चिन्ता च पराकाष्ठा च अस्ति" इति । न्यू इण्डियन एक्स्प्रेस् समीक्षकः लिखितवान् यत्, "प्रेक्षकान् पात्राणां विषये तेषां भविष्यस्य विषये च चिन्तयन् त्यक्तुं कस्यापि उत्तमस्य चलच्चित्रस्य विलक्षणः पक्षः अस्ति। परन्तु एतादृशेन विचित्ररूपेण न। तथा ५ मध्ये १.५ मूल्याङ्कितम्। [८]

सन्दर्भाः सम्पादयतु

  1. १.० १.१ १.२ १.३ १.४ १.५ १.६ "'Maheshum Maruthiyum' to release on March 10". The New Indian Express. 28 February 2023. आह्रियत 7 March 2023.  उद्धरणे दोषः : <ref> अमान्य टैग है; "nie.2023.02.28" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  2. २.० २.१ २.२ २.३ २.४ २.५ २.६ "Maheshum Maruthiyum gets a new teaser". Cinema Express (in English). 2 March 2023. आह्रियत 7 March 2023.  उद्धरणे दोषः : <ref> अमान्य टैग है; "ce.2023.03.02" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  3. "മഹേഷും മാരുതിയും (2023)". മലയാളചലച്ചിത്രം.കോം. आह्रियत 2023-05-16. 
  4. "മഹേഷും മാരുതിയും (2023)". സ്പൈസി ഒണിയൻ. आह्रियत 2023-05-16. 
  5. "മഹേഷും മാരുതിയും (2023)". മലയാളസംഗീതം ഇൻഫൊ. आह्रियत 2023-05-16. 
  6. "മഹേഷും മാരുതിയും (2023)". മലയാളം മൂവി& മ്യൂസിക് ഡാറ്റബേസ്. आह्रियत 2023-05-16. 
  7. "മഹേഷും മാരുതിയും (2023)". മലയാളസംഗീതം ഇൻഫൊ. आह्रियत 2023-05-16. 
  8. "'Maheshum Maruthiyum' movie review: More suited for Maruti lovers than movie lovers". The New Indian Express. आह्रियत 2023-04-30. 

बाह्यलिङ्काः सम्पादयतु

മഹേഷും മാരുതിയും (2023)/ महेषुम् मारुतियुम् at the Internet Movie Database

"https://sa.wikipedia.org/w/index.php?title=महेषुम्_मारुतियुम्&oldid=477477" इत्यस्माद् प्रतिप्राप्तम्