मांग विश्लेषण सम्पादयतु

वस्तुनः माङ्गल्यं तस्य परिमाणं भवति यत् उपभोक्तारः दत्तकाले विविधमूल्येषु क्रेतुं समर्थाः इच्छुकाः च भवन्ति । अतः, कस्यचित् वस्तुनः माङ्गं भवितुं उपभोक्तुः तस्य क्रयणस्य इच्छा, तस्य क्रयणस्य क्षमता वा साधनं वा भवितुमर्हति, तथा च तस्य सम्बन्धः प्रतिकालस्य एककं अर्थात् प्रतिदिनं, प्रतिसप्ताहं, प्रतिमासं वा प्रतिवर्षं वा भवितुमर्हति।इदं दर्शयति दत्तमूल्येषु क्रीतस्य वस्तुनः परिमाणाः । मार्शलविश्लेषणे माङ्गल्याः अन्ये निर्धारकाः दत्ताः नित्याः च गृह्यन्ते ।

कस्यापि वस्तुनः माङ्गल्याः स्तरं निर्धारयन्ति ये कारकाः ते निम्नलिखितरूपेण सन्ति ।

एकः। मूल्य:

वस्तुनः मूल्यं यत्किमपि अधिकं भवति तथा तस्य परिमाणं न्यूनं भवति । मूल्यं यावत् न्यूनं भवति तावत् अधिकं परिमाणं आग्रहितं भवति ।

ख. अन्येषां वस्तूनाम् मूल्यानि : १.

अस्मिन् सन्दर्भे द्रव्याणि त्रयः प्रकाराः सन्ति ।

विकल्पाः : १. सम्पादयतु

यदि एकस्य वस्तुनः मूल्यवृद्ध्या (अथवा पतनेन) अन्यस्य वस्तुनः माङ्गल्याः वृद्धिः (अथवा क्षयः) भवति तर्हि द्वयोः द्रव्ययोः विकल्पः इति उच्यते अन्येषु शब्देषु विकल्पाः ते वस्तूनि सन्ति ये समानान् इच्छान् पूरयन्ति, यथा चाय-कॉफी ।

यदि काफीयाः मूल्यं पतति तर्हि काफीयाः माङ्गल्यं वर्धते यत् चायस्य माङ्गल्याः न्यूनतां जनयति यतोहि चायस्य उपभोक्तारः स्वस्य माङ्गं काफीं प्रति स्थानान्तरयन्ति यत् सस्तां जातम्। अपरं तु यदि काफीयाः मूल्यं वर्धते तर्हि तस्य माङ्गल्यं पतति । परन्तु चायस्य माङ्गल्यं वर्धते यतोहि काफीयाः उपभोक्तारः स्वस्य माङ्गं चायं प्रति स्थानान्तरयिष्यन्ति।

पूरक वस्तु : १. सम्पादयतु

यत्र कार-पेट्रोल-रोटिका-घृत-चाय-शर्करा-आदीनां द्वयोः पदार्थयोः आग्रहः परस्परं सम्बद्धः भवति, तत्र ते पूरकवस्तूनि इति कथ्यन्ते । पूरकवस्तूनि तानि सन्ति ये परस्परं विना प्रयोक्तुं न शक्यन्ते।

यदि कथयतु, कारानाम् मूल्यं वर्धते, तेषां महत्त्वं च भवति तर्हि तेषां माङ्गल्यं पतति, तथैव पेट्रोलस्य मागः अपि पतति । प्रत्युत यदि कारानाम् मूल्यं पतति, ते सस्ताः भवन्ति तर्हि तेषां माङ्गल्यं वर्धते, तथैव पेट्रोलस्य मागः अपि वर्धते ।

माङ्गानुमानं तथा माङ्गपूर्वसूचना

इत्यस्य स्तरस्य मध्ये लिङ्कानां वा सम्बन्धस्य परिमाणं निर्धारयितुं प्रयतते

मागः तथा च चराः ये तस्य निर्धारकाः सन्ति तथा च सामान्यतया मूल्यनिर्धारणरणनीत्याः परिकल्पने उपयुज्यते

दृढस्य । डिमाण्ड् अनुमान प्रबन्धकः परिमाणे मूल्ये भविष्ये परिवर्तनस्य प्रभावस्य विश्लेषणं करोति

 
demand analysis
demand analysis
कार्यविस्तृतिः micro economics
मुख्यव्यक्तयः

households firms

governments

आग्रहं कृतवान्। फर्मः मूल्यं ग्रहीतुं शक्नोति यत् विपण्यं स्वस्य उत्पादस्य विक्रयणार्थं धारयितुं सज्जः भविष्यति। अति अनुमानम्

न्यूनमूल्यं यस्य परिणामेण लाभः न्यूनः भवति। माङ्गल्याः अनुमानस्य आँकडा प्रायः एकवर्षस्य अल्पकालस्य कृते एकत्रितः भवति

अथवा न्यूनं कृत्वा प्रत्येकस्य चरस्य प्रभावं मुख्यतया मूल्यं ज्ञातुं विभिन्नचरानाम् सम्बन्धे विश्लेषितं भवति

ग्राहकानाम् आग्रहव्यवहारस्य विषये। अल्पकालं यावत् भवति ।

इत्यस्मिन् प्रबन्धकाः कस्यचित् उत्पादस्य भविष्यस्य सर्वाधिकं सम्भाव्यमागधां पूर्वानुमानं कुर्वन्ति येन सः निर्मातुम् अर्हति

उत्पादनस्य विभिन्नकारकाणां अर्थात् श्रमः, कच्चा मालः, यन्त्राणि, धनम् इत्यादीनां कृते आवश्यकी व्यवस्था।

माङ्गपूर्वसूचना अतीतस्य आधारेण भविष्यस्य कस्यापि तिथौ माङ्गल्याः अपेक्षितस्तरं वदति तथा च...

सूचनां प्रस्तुतं कुर्वन्तु। उत्पादननियोजने, नूतनउत्पादविकासे, क्षमतावर्धनेषु च साहाय्यं कृतवान्

अथवा नवीनाः योजनाः इत्यादयः सामान्यतया अल्पकालीन-अनुमानस्य अपि च दीर्घकालीन-अनुमानस्य कृते माङ्ग-पूर्वसूचनायाः उपयोगः भवति

पूर्वानुमानम् ।

एवं माङ्गानुमानं पूर्वानुमानं च कदा कथं कुत्र केन कियत् भविष्यति इति अर्थः

निकटभविष्यत्काले उत्पादस्य सेवायाः वा माङ्गल्यं भवति। माङ्गानुमानस्य/पूर्वसूचनायाः प्रक्रिया भवितुम् अर्हति

द्वयोः भागयोः विभक्तम् अर्थात् पूर्वस्थितीनां विश्लेषणं वर्तमानस्थितीनां विश्लेषणं च सन्दर्भेण

एकं सम्भाव्यं भविष्यस्य प्रवृत्तिं प्रति। दत्तस्य अन्तर्गतस्य वस्तुनः सेवायाः वा सर्वाधिकं सम्भाव्यमागधां अनुमानयितुं साहाय्यं करोति

व्यापारिकस्थितयः।

https://epgp.inflibnet.ac.in/epgpdata/uploads/epgp_content/S000023MA/P001405/M022210/ET/1504681228Module-10Q-III.pdf सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मांग_विश्लेषण&oldid=475710" इत्यस्माद् प्रतिप्राप्तम्