मनोवैज्ञानिकस्तरस्य मानसिक-उद्वेगः महत्त्वपूर्णः विषयः अस्ति । वर्तमान यांत्रिकशारीरिकजीवनशैल्यां प्रत्येकस्य व्यक्तिस्य जीवने -उद्वेगः विषवत् विलीनः अभवत् । अस्मिन् जगति एकः अपि व्यक्तिः प्राप्तुं कठिनं भवति यस्य जीवनस्य कस्मिन्चित् समये वा अन्यस्मिन् वा समये -उद्वेगः न अभवत् । सम्पूर्णे विश्वे -उद्वेगः प्रमुखा मानसिकस्वास्थ्यसमस्यारूपेण उद्भवति । प्रायः सर्वेषां प्रकारेषु शारीरिक-मानसिक-रोगाणां मूलकारणं -उद्वेगः इति गण्यते । हृदयरोगेषु कर्करोगेषु अपि -उद्वेगस्य भूमिकां वैज्ञानिकाः स्वीकृतवन्तः । पाठकाः, भवान् चिन्तयति स्यात्, एषः -उद्वेगः सम्यक् किम्? कथं भवति, तस्य प्रबन्धनस्य कोऽपि उपायः अस्ति वा, अतः भवतः एतेषां प्रश्नानाम् समाधानार्थं चर्चां कुर्मः। -उद्वेगस्य स्वरूपस्य तस्य समाधानस्य च विषये।

-उद्वेगः किम् सम्पादयतु

मनोवैज्ञानिकाः -उद्वेगस्य अर्थं भिन्नभिन्नरूपेण व्याख्यातवन्तः। वस्तुतः -उद्वेगः मानसिकरोगः न अपितु मानसिकरोगाणां मूलकारणः एव ।

यदि वयं -उद्वेगस्य व्याख्यां केनचित् सटीकशब्देन कर्तुम् इच्छामः तर्हि वयं वक्तुं शक्नुमः यत् मनसः अवस्थायाः परिस्थितेः च मध्ये सन्तुलनस्य अभावः एव -उद्वेगस्य अवस्था अस्ति। यदा तादृशी समस्या वा स्थितिः कस्यचित् व्यक्तिस्य पुरतः आगच्छति इति वक्तुं अर्थः । यदा सः एषा समस्या वा स्थितिः स्वसामर्थ्यानां नियन्त्रणात् परा इति अनुभवति अर्थात् तस्याः कष्टप्रदस्थितेः निवारणक्षमता न्यूनीभवति । यदि सः व्यक्तिः दुर्बलः असमर्थः च भवति तर्हि सः व्यक्तिः -उद्वेगग्रस्तः भवति ।

एवं वयं वक्तुं शक्नुमः यत् मनुष्यस्य शरीरं मनः च काले काले आव्हानानां सामनां करोति, येषां सामना कर्तुं सः स्वयमेव असहायः, अशक्तः च मन्यते। एतेन -उद्वेगः उत्पद्यते ।

परिभाषा सम्पादयतु

विभिन्नविद्वद्भिः दत्ताः -उद्वेगस्य विविधाः परिभाषाः निम्नलिखितरूपेण सन्ति-

1. “-उद्वेगः बहुआयामी प्रक्रिया अस्ति या यदा वयं तादृशघटनानां प्रतिक्रियां कुर्मः ये अस्माकं शारीरिकं मनोवैज्ञानिकं च कार्यं बाधितुं वा बाधितुं वा धमकीम् अयच्छामः । (Barron: Psychology, 1992, p. 443)

2. "वयं तनावं परिभाषयामः यत् शरीरे शारीरिकमागधाः (रोगस्य अवस्थाः, व्यायामः, अत्यन्तं तापमानम् इत्यादयः) अथवा अन्यथा प्रेरिताः भवन्ति। "पर्यावरणीयः तथा... सामाजिकपरिस्थितयः येषां मूल्याङ्कनं यथार्थतया हानिकारकं, अनियंत्रितं, आव्हानात्मकं च विद्यमानं सामनाकरणसाधनम् इति भवति । उत्पद्यते । (Morgan, King, Wise & Scoplan, Introduction to Psychology, 1986, p. 321)

3. "-उद्वेगः शरीरस्य आग्रहं प्रति अविशिष्टप्रतिक्रियां निर्दिशति।" (Haines Style: The Stress of Life, 1979 p. 40)

-उद्वेगस्य परिभाषाणां वा प्रमुखविशेषतानां विश्लेषणं -

यदि वयं -उद्वेगस्य विविधपरिभाषाणां विश्लेषणं कुर्मः तर्हि निम्नलिखितमुख्यविशेषताः अग्रे आगच्छन्ति -

1. -उद्वेगः प्रतिक्रिया अस्ति।

2. -उद्वेगस्य भवितुं बहवः कारणानि भवितुम् अर्हन्ति । अतः बहुआयामी प्रक्रिया अस्ति।

3. तनावे परिस्थितिः व्यक्तिस्य नियन्त्रणात् परा भवति।

4. यदा -उद्वेगः उत्पद्यते तदा शारीरिक-मानसिक-समस्यानां सामना कर्तव्यः भवति ।

5. -उद्वेगस्य अवस्थायाः नियतकालः नास्ति । अल्पकालं यावत् अपि च दीर्घकालं यावत् स्थातुं शक्नोति । -उद्वेगस्य कारणं किं भवति इति अवलम्बते ।

एवं स्पष्टं भवति यत् -उद्वेगः एतादृशी बहुआयामी प्रक्रिया अस्ति, या -उद्वेगजननघटना अस्ति, यस्य कारणेन न केवलं शारीरिकं अपितु मानसिकं कार्याणि अपि व्यक्तिस्य बाधितानि भवन्ति।

-उद्वेगस्य प्रकार सम्पादयतु

मुख्यतः -उद्वेगस्य द्वौ प्रकारौ भेदः कर्तुं शक्यते

(A) सकारात्मकः -उद्वेगः

(B) नकारात्मकः -उद्वेगः

A) सकारात्मकः -उद्वेगः सम्पादयतु

अस्मिन् -उद्वेगस्य अवस्थायां व्यक्तिः अनुभवति a stressful event सः तस्य विषये न व्यथितः चिन्तितः च न भवति, अपितु संसाधनैः सह तस्य सामना कर्तुं उत्तिष्ठति, तां स्थितिं च आव्हानरूपेण गृह्णाति, यस्य कारणात् सः -उद्वेगस्य क्षणानाम् सदुपयोगं कर्तुं समर्थः भवति तस्य चिन्तनं सकारात्मकं तिष्ठति, सः तुल्यकालिकरूपेण अधिकं सजगः, जागरूकः च भूत्वा स्वक्षमतायाः आधारेण तस्याः घटनायाः निवारणं करोति । एवं सकारात्मक-उद्वेगस्य अवस्थायां व्यक्तिः कार्यं कर्तुं सामान्यतः अधिकं सक्रियः भवति ।

(ख) नकारात्मक-उद्वेग सम्पादयतु

सकारात्मक-उद्वेगस्य विपरीतमेव भवति। अस्मिन् व्यक्तिस्य मनोवृत्तिः नकारात्मका भवति । नकारात्मकनिद्रायाः कारणात् सः -उद्वेगजननस्थितेः निवारणे असमर्थः, असहायः च भवति, येन चिन्तायाः सम्भावना वर्धते ।

-उद्वेगस्य कारणानि सम्पादयतु

के के कारकाः व्यक्तिस्य -उद्वेगस्य कारणं भवन्ति, अस्य विषयस्य मनोवैज्ञानिकैः अतीव गहनतया अध्ययनं कृतम्। अस्य अध्ययनस्य आधारेण -उद्वेगस्य मुख्यकारकाः निम्नलिखितरूपेण सन्ति

1. -उद्वेगपूर्ण जीवन घटनाएँ

2. अत्यन्तं प्रतिस्पर्धात्मक जीवन

3. सकारात्मकदृष्टिकोणस्य अभावः

4. समयव्यवस्थापनस्य अभावः

5. भवतः क्षमतायाः सम्यक् मूल्याङ्कनं कर्तुं न शक्नुवन्।

6. पराश्रितत्वस्य आदतिः ।

7. स्वार्थः दम्भः च।

8. ईश्वरस्य विषये विश्वासस्य विश्वासस्य च अभावः।

9. भावानाम् अभावः ।

१०. आत्मसम्मानस्य आत्मविश्वासस्य च अभावः।

एतेषां कारकानां चर्चा यथा

1. जीवनस्य -उद्वेगपूर्णघटनानि

व्यक्तिस्य दैनन्दिनजटिलताः जीवने च दुःखदघटनानां घटना -उद्वेगस्य प्रमुखं कारणं भवति

2. अत्यन्तं प्रतिस्पर्धात्मकं जीवनं

आधुनिकभौतिकजीवनशैल्या व्यक्तिषु धनं नाम अर्जयितुं च स्पर्धा अतीव प्रवर्धिता अस्ति, यस्य कारणात् तेषु अन्यैः सह स्पर्धायाः ईर्ष्यायाः च गलत् भावः वर्धमानः अस्ति। फलतः व्यक्तिः स्वस्य दुःखेन न्यूनतया दुःखितः भवति, परदुःखेन अधिकं -उद्वेगग्रस्तः भवति ।

3. सकारात्मकदृष्टिकोणस्य अभावः

अद्यतनः व्यक्तिः आत्मशक्तिः प्राणशक्तिः च अत्यन्तं दुर्बलः जातः, यस्य कारणात् यदा किमपि समस्या तस्य सम्मुखं आगच्छति तदा सः अतीव शीघ्रं भ्रमितः भवति तथा च तर्कसंगतरूपेण चिन्तयितुं न शक्नुवन्त्याः कारणात् नकारात्मकविचाराः आरभ्यन्ते उत्पन्नः ।

फलतः सः किमपि प्रयासं कर्तुं पूर्वं, आत्मनः असमर्थतां अनुभवन्, सः परिस्थितेः पुरतः बाहून् स्थापयति।

4. समयव्यवस्थापनस्य अभावः वर्तमानकाले -उद्वेगस्य कारणं भवति एकः प्रमुखः कारकः कालस्य मूल्यं न ज्ञायते । आलस्यस्य वर्धनेन सः व्यक्तिः समये कार्यं न सम्पन्नं करोति तथा च यदा स्थितिः तस्य वशतः बहिः भवति तदा सः -उद्वेगग्रस्तः भवति । अतः समयव्यवस्थापनस्य प्रभावः अपि -उद्वेगस्य प्रमुखं कारणम् अस्ति

5. भवतः क्षमतायाः सम्यक् मूल्याङ्कनं कर्तुं न शक्नुवन् *

अद्यतनस्य रन-ऑफ-द-मिल-जीवने अधिकांशजनानां कृते स्वस्य कृते शान्तिस्य द्वौ क्षणौ अपि नास्ति, यस्मिन् ते शान्तिपूर्वकं उपविश्य स्वस्य विषये गभीरं चिन्तयितुं शक्नुवन्ति। न जानाति यत् सः किं कर्तुं शक्नोति, तस्मिन् के दोषाः सन्ति, येन सः स्वस्य उन्नतिं कर्तुं शक्नोति । अतः आत्ममूल्यांकनस्य अभावः अपि -उद्वेगस्य प्रमुखं कारणम् अस्ति ।

6. पराश्रितत्वस्य आदतिः जीवने सुखिनः -उद्वेगग्रस्ताः च भवितुं सर्वोत्तमः उपायः अस्ति यत् आत्मनिर्भरता भवति तथा च अन्येषां किमपि प्रकारेण सद्भावः वा भद्रः वा इति अपेक्षा न भवति, परन्तु वास्तविकजीवने एतत् न भवति अद्यत्वे जनानां स्वकार्यस्य कृते स्वस्य उपरि न्यूनतया आश्रित्य पराश्रयस्य प्रवृत्तिः वर्धमाना अस्ति । अतः यदा तस्य अपेक्षानुसारं परिणामः अन्येभ्यः न प्राप्यते तदा व्यक्तिः -उद्वेगग्रस्तः भवति ।

7. स्वार्थस्य अहङ्कारस्य च भावः वर्तमानकाले जनानां मध्ये वर्धमानस्य स्वार्थस्य अहङ्कारस्य च भावः अपि -उद्वेगस्य जननं कृतवान् अस्ति ।

8. ईश्वरस्य विषये विश्वासस्य विश्वासस्य च अभावः अद्यत्वे मनुष्यः प्रत्येकस्य कार्यस्य, घटनायाः च कर्ता इति स्वं मन्यते । अतोऽस्मात् एकतः अहङ्कारकर्तृत्वभावः तस्मिन् वर्धमानः अपरतः तं परमं दिव्यं अधिकारं न विश्वसति। अतः पुरतः कापि प्रतिकूलपरिस्थितिः आगच्छति एव सः तत् अन्येषां वा स्वस्य वा दोषं ददाति तथा च तस्य घटनायाः दबावं सहितुं पर्याप्तं सहनशक्तिः नास्ति फलतः -उद्वेगः उत्पद्यते ।

9. आत्मसंवेदनानां अभावः वर्तमाने भौतिकयुगे धननामस्य अन्धदौडं प्रातःतः रात्रौ यावत् यन्त्रवत् कार्यं कुर्वन् अस्ति । न जानाति यत् एषा अन्धः धनदौडः तं कुत्र नेष्यति। फलतः मनुष्यः एतावत् स्वार्थी जातः यत् स्वस्य हिताय परस्य सुखं गले गन्तुं यथावत् गन्तुं शक्नोति, यतः तस्य स्वस्य वा परस्य वा भावनां अवगन्तुं तासां भावानाम् आदरं कर्तुं च पर्याप्तं संवेदनशीलता अवशिष्टा नास्ति .. कर्तुं शक्नोति फलतः सः स्वयमेव -उद्वेगग्रस्तः तिष्ठति, अन्येषां कृते अपि तनावं जनयति ।

१०. आत्मसम्मानस्य विश्वासस्य च अभावः -

यदा कस्यचित् व्यक्तिस्य आत्मनः अर्थात् तस्य अस्तित्वस्य आदरः नास्ति तथा च विश्वासस्य अभावः भवति तदा सः -उद्वेगग्रस्तः भवति। अतः स्पष्टं भवति यत् -उद्वेगस्य बहवः कारणानि सन्ति।

-उद्वेगस्य लक्षणम् सम्पादयतु

-उद्वेगस्य समये व्यक्तिस्य शारीरिकं मानसिकं च भङ्गः भवति अर्थात् न केवलं शरीरे अपितु मनः अपि दुर्प्रभावः भवति। अतः -उद्वेगस्य लक्षणं निम्नलिखितयोः बिन्दुयोः अन्तर्गतं चर्चा कर्तुं शक्यते ।

(क) शारीरिक लक्षण

(ख) मानसिक लक्षण

(क) शारीरिक लक्षण –

1. उच्च रक्तचाप

2. हृदयस्पन्दनवृद्धिः

3. नाडी गतिः श्वसनस्य गतिः च वर्धते

4. कब्ज, अपच

5. शिरोवेदना

6. समग्रशरीरे -उद्वेगः

7. शारीरिक थकान

8. निद्राहीनता

9. भूखस्य हानिः

10. वजन घटाने

11. रोगप्रतिरोधकता च न्यूनता इत्यादि।

(ख) मानसिक लक्षण -

1. मानसिक असन्तुलन

2. चञ्चलता च चिड़चिडापनं च

3. आत्मविश्वासस्य आत्मसम्मानस्य च अभावः

4. नकारात्मकचिन्तनम्

5. भयम्

6. चिन्ता

7. आत्मनः दुर्बलः इति मन्तव्यम् ।

8. अन्यैः सह सन्तोषजनकं सम्बन्धं न धारयन्तु।

9. समायोजनस्य अभावः इत्यादि। एवं स्पष्टं भवति यत् नकारात्मकरूपेण -उद्वेगस्य ग्रहणेन शरीरस्य मनस्य च दुर्गतिः भवति, चिन्ता, अवसादः च अन्ये बहवः गम्भीराः मनोदैहिकरोगाः च उत्पद्यन्ते

योगे -उद्वेगस्य समाधानम् सम्पादयतु

-उद्वेगस्य वर्धमानसमस्यायाः कारणात् अद्य प्रत्येकः व्यक्तिः स्तब्धः दुःखितः च भवति। तस्य समाधानं प्रति बहु प्रयत्नः क्रियते। आधुनिक एलोपैथिकचिकित्सायां -उद्वेगनिवारणाय किमपि स्थायी समाधानं नास्ति । परन्तु योगजीवनशैल्याः एतादृशाः केचन सूत्राणि पद्धतयः च सन्ति, येषां अधः आनेतुं प्रयत्नः क्रियते चेत् -उद्वेगः किञ्चित्पर्यन्तं नियन्त्रयितुं शक्यते। केचन प्रमुखाः समासौषधाः यथा सन्ति ।

1. स्वं परमशक्तेः अभिन्नं भागं इति अवगत्य -उद्वेगनिवारणस्य सर्वाधिकं प्रभावी उपायः अस्ति यत् स्वं ईश्वरस्य अभिन्नं भागं न मन्यते तथा च सर्वशक्तिमान् प्रतिक्षणं अस्माकं पालनं करोति इति सत्ये विश्वासः करणीयः। वयं एकान्ते न स्मः, तस्य सङ्गमे स्मः। तस्य दृष्टिः प्रतिक्षणं अस्मान् प्रति वर्तते। अस्माकं यत् किमपि भवति तत् भगवतः रक्षणेन भवति, सः अस्माकं दुष्टं न भवितुं अनुमन्यते।

2. कालस्य गौरवस्य पालनम् एतेन सह यदि वयं कालस्य महत्त्वं अवगच्छामः, प्राथमिकतायाः आधारेण कर्तव्यं कार्यं निर्णयं कुर्मः, समये एव सम्पन्नं कर्तुं आदतं कुर्मः, तर्हि -उद्वेगस्य महतीं न्यूनीकरणं कर्तुं शक्नुमः नियन्त्रयितुं शक्नोति।

3. सकारात्मकदृष्टिकोणः -उद्वेगस्य निवारणाय अस्माभिः घटनाः सकारात्मकरूपेण ग्रहीतुं आदतिः कर्तव्या, यतः यत्किमपि कार्यं वा घटना वा केवलं ईश्वरस्य इच्छायाः आधारेण एव भवति। परन्तु तत्सहकालं अस्माभिः अपि स्वकर्तव्यं यथासमये एव कर्तव्यम्।

4. भविष्यस्य चिन्ता न प्रायः भविष्यस्य अनावश्यकचिन्तायां -उद्वेगग्रस्तः एव तिष्ठति । अतः भविष्यस्य चिन्ता न कृत्वा वर्तमानस्य जीवनस्य अभ्यासः कर्तव्यः ।

5. प्रार्थना -उद्वेगमुक्तः भवितुं अतीव प्रभावी उपायः अस्ति, सुखे दुःखे च वेदनायां तम् ईश्वरं आह्वयति।

6. शतकर्म (A) जल नेति -

योग के शुद्धिकरण क्रियाकलापों में -उद्वेगमुक्त रहने में जल नेति अति प्रभावी है। अस्य कारणात् मस्तिष्कस्य न्यूरॉन्-मध्ये सम्यक् संजालस्य आरम्भः भवति तथा च तामा गुणं वर्धयन्तः विदेशीयाः पदार्थाः शरीरात् बहिः आगन्तुं आरभन्ते ।

(ख) त्राटकम् -

त्रटकं कृत्वा नकारात्मकचिन्तनं गच्छति मानसिकसन्तुलनस्य स्थितिः प्रारभ्यते।

(ग) कपालभाती —

नियमित अभ्यासेन मनसि दमिताः भावाः इच्छाः च बहिः आगच्छन्ति, येन व्यक्तिः -उद्वेगमुक्तः भवति।

7. आसन

आसन के नियमित अभ्यास से शारीरिक स्थिरता वृद्धि होती है। अतः शरीरस्य स्थिरतायाः कारणात् क्रमेण मनः अपि स्थिरं शान्तं च भवितुं आरभते ।

8. प्राणायाम —

प्राणायामः श्वासस्य नियन्त्रणार्थं महत्त्वपूर्णं विज्ञानम् अस्ति । अस्य कारणात् एकतः प्राणः स्थिरः भवति, अपरतः ब्रह्माण्डशक्त्या सह सम्पर्कस्य स्थापनायाः कारणात् तस्मिन् प्राणस्य परिमाणं वर्धयितुं आरभते ।

फलतः नकारात्मकशक्तिः निष्कासिता भवति तथा च व्यक्तिः जीवितः ऊर्जावान् च अनुभवति।

9. धरणस्य अभ्यासः -

नियमितरूपेण आदर्शलक्ष्ये स्वं स्थापयितुं प्रयत्नः अपि -उद्वेगमुक्तः भवितुम् अर्हति।

१०. प्रातःकाले भ्रमणम्

प्रातःकाले वातावरणे अधिका सकारात्मकशक्तिः भवति। अतः -उद्वेगरहितं भवितुं सूर्योदयात् पूर्वं नियमितरूपेण पूर्णप्रातःकाले भ्रमणस्य आदतं प्रवर्तयेत् ।

11. आत्मसाक्षात्कारस्य आध्यात्मिकः अभ्यासः -उद्वेगमुक्तः भवितुं स्वजीवनं एकदिनम् इति मत्वा प्रतिदिनं प्रातः जागरणमात्रेण आत्मसाक्षात्कारस्य अभ्यासः करणीयः तथा च सुप्तकाले आध्यात्मिकः अभ्यासः कर्तव्यः

-उद्वेगः किम् ? कथं च नियन्त्रितुं शक्यते इति। प्रत्येकस्य व्यक्तिस्य जीवने किञ्चित्पर्यन्तं -उद्वेगः आवश्यकः भवति, यत् सकारात्मकं -उद्वेगम् इति कथ्यते । यतः -उद्वेगस्य स्थितिः भवति चेत् एव व्यक्तिः सक्रियः जागरूकः च भवति । एषा एकप्रकारस्य चेतावनी अस्ति, परन्तु यदा एषः -उद्वेगः व्यक्तिस्य सामर्थ्यात् सहनशक्तितः बहिः गच्छति तदा व्यक्तिस्य कृते अतीव घातकः सिद्धः भवति तथा च चिन्ता, अवसादः, अनेके मानसिकरोगाः च उत्पद्यन्ते अतः -उद्वेगस्य सम्यक् प्रबन्धनं समये एव कर्तव्यं तथा च योगजीवनशैलीं स्वीकृत्य अस्मिन् अतीव सहायकं सिद्धं भवितुम् अर्हति ।

आत्मसाक्षात्कार तत्वबोध सम्पादयतु

अस्मिन् ध्याने एकदिनमपि स्वप्राणान् विचारयति । आत्मसाक्षात्कारस्य आध्यात्मिकः अभ्यासः प्रातः जागरणानन्तरं भवति तथा च शयनागमनसमये निद्रायाः पूर्वं आध्यात्मिकसाक्षात्कारस्य आध्यात्मिकः अभ्यासः भवति। आत्मसाक्षात्कारे ईश्वरस्य धन्यवादः भवति यत् सः अस्मान् नूतनं जीवनं दत्तवान् तथा च वयं तस्मै प्रार्थयामः यत् वयं पूर्णभक्त्या अस्माकं दैनन्दिनकार्यं कर्तुं शक्नुमः। तत्वबोधस्य अभ्यासे निद्रागमनात् पूर्वं स्वस्य दिवसस्य कार्यस्य मूल्याङ्कनं कृत्वा, त्रुटिषु ईश्वरं क्षमायाचनां कृत्वा जीवनस्य समाप्तिः भवति इति अनुभवति, तथा च वयं मृत्युस्य अङ्के गच्छामः।

"https://sa.wikipedia.org/w/index.php?title=मानसिक-उद्वेगः&oldid=475038" इत्यस्माद् प्रतिप्राप्तम्