मयोङ्ग (अथवा मायाङ्ग) भारतस्य असम-राज्यस्य मोरीगांवमण्डलस्य एकः ग्रामः अस्ति । गुवाहाटीनगरात् प्रायः ४० कि.मी दूरे ब्रह्मपुत्रनद्याः तटे स्थितम् अस्ति । मायोङ्ग-नगरस्य इतिहासकारणात् पर्यटनस्थलम् अस्ति ।

पौराणिक कथा सम्पादयतु

प्राग्ज्योतिषपुर (असमस्य प्राचीननाम) इत्यनेन सह मयोङ्गः महाभारतसहितेषु अनेकेषु महाकाव्येषु स्थानं प्राप्नोति । कचारी राज्यस्य मुख्यः घटोत्कचः स्वस्य जादुईशक्त्या महाभारतस्य महान् युद्धे भागं गृहीतवान् । मयोङ्गस्य विषये अपि उक्तं यत् तांत्रिकाः (तन्त्रविद्यां जानाति) डाकिन्याः च अद्यावधि मयोङ्गवने शरणं गृह्णन्ति। "मायोङ्ग - कृष्णजादूस्य जादूटोनायाश्च भूमिः" इति विषये सद्यः प्रकाशितस्य लेखस्य अनुसारं - पुरुषाणां पतलीवायुरूपेण अन्तर्धानस्य, जनानां पशुरूपेण परिवर्तनस्य, अथवा पशूनां जादुईरूपेण वशीकरणस्य बहवः कथाः मयोङ्गेन सह सम्बद्धाः सन्ति जादूटोना, जादू च परम्परागतरूपेण प्रचलति स्म, पुस्तिकानां मध्ये प्रचलति स्म ।

पर्यटनम् सम्पादयतु

मयोङ्गः पर्यटनस्य पुरातत्त्वस्य च स्थानम् अस्ति यतोहि अत्र समृद्धवन्यजीवाः, पुरातत्त्वयात्रा, इको-पर्यटन, साहसिकपर्यटनं, सांस्कृतिकपर्यटनं, नदीपर्यटनं च अस्ति।

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=मायोङ्ग&oldid=477147" इत्यस्माद् प्रतिप्राप्तम्