मार्कोव बोरिस सेम्योनोविच

बोरिस सेम्योनोविच मार्कोव (7 मार्च, 1924, खोद्यकोवो के ग्राम, चुवाश स्वायत्त ओकरुग - 25 मार्च, 1977, मास्को) - चुवाश सोवियत अभिनेता, ओपेरा निर्देशक, शिक्षक, सार्वजनिक हस्ती, चुवाश स्वायत्त सोवियत समाजवादी गणराज्य के सम्मानित कलाकार (1953), चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य जनकलाकारः (१९६१), आरएसएफएसआरस्य जनकलाकारः (१९७४), के.वी.इवानोवस्य नामधेयेन राज्यपुरस्कारस्य पुरस्कारविजेता सोवियतसङ्घस्य सर्वोच्चसोवियतस्य उप (१९६२-१९६६))[१].

जीवनी सम्पादयतु

सः बाल्यकालं यौवनं च चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य अलिकोव्स्कीमण्डलस्य खोडियाकोवो ग्रामे व्यतीतवान् । सः तौटोव् विद्यालयात्, ततः चेबोक्सरी शिक्षाशास्त्रीयमहाविद्यालयात् स्नातकपदवीं प्राप्तवान्; स्वस्य मूलविद्यालये अध्यापयति स्म । सः महादेशभक्तियुद्धस्य अग्रभागेषु तोपक्षेत्रे युद्धं कृतवान् ।

सः GITIS इत्यस्य चुवाश स्टूडियो इत्यत्र M. M. Tarkhanov इत्यस्य मार्गदर्शने अध्ययनं कृतवान् ।

१९४७-१९५४ तमे वर्षे के.

कलायां योगदानस्य कृते बोरिस् सेम्योनोविच् चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यस्य जनकलाकारस्य उपाधिं प्राप्तवान् । १९५९ तमे वर्षे सः GITIS इत्यस्मात् संगीतनिर्देशकस्य उपाधिं प्राप्तवान् । सः चुवाश-संगीत-रङ्गमण्डपस्य मुख्यनिर्देशकपदे (संगीतनाट्य-रङ्गमण्डपस्य भागत्वेन) आमन्त्रितः, स्वर-बैले-स्टूडियो च उद्घाटितवान् तस्मिन् एव काले १९६७-१९७२ तमे वर्षे सोवियतसङ्घस्य बोल्शोइ-रङ्गमण्डपे, क्रेमलिन-काङ्ग्रेस-मञ्चस्य मञ्चे च प्रदर्शनं कृतवान्; GITIS (associate professor) इत्यत्र व्याख्यानं दत्तवान् ।

१९६६ तमे वर्षात् - आरएसएफएसआरस्य संस्कृतिमन्त्रालये रूसस्य ओपेरा-रङ्गमण्डपविभागस्य प्रमुखः, मन्त्रालयस्य बोर्डस्य सदस्यः । सः षष्ठस्य दीक्षांतसमारोहस्य (१९६२-१९६६) सोवियतसङ्घस्य सर्वोच्चसोवियतस्य राष्ट्रियतापरिषदः (चुवाश स्वायत्तसोवियतसमाजवादीगणराज्यात्) उपनिदेशकः इति निर्वाचितः चुवाशक्षेत्रीयसमितेः सदस्यः, सीपीएसयू-सङ्घस्य चेबोक्सरीनगरसमितेः च सदस्यः[२].

सोवियतशान्तिसमितेः सदस्यः । चेबोक्सरी-नगरस्य स्मारकश्मशाने सः अन्त्येष्टितः ।

लिङ्कानि सम्पादयतु

  1. "Лауреаты Государственной премии им. К. В. Иванова". Государственная книжная палата Чувашской Республики. Archived from the original on 2012-04-04. आह्रियत 2013-11-18.  Unknown parameter |deadlink= ignored (|dead-url= suggested) (help); Unknown parameter |lang= ignored (|language= suggested) (help)
  2. "Депутаты Верховного Совета СССР VI-го созыва 1962—1966". Справочник по истории Коммунистической партии и Советского Союза 1898—1991. Archived from the original on 2013-07-19. आह्रियत 2013-11-18.  Unknown parameter |deadlink= ignored (|dead-url= suggested) (help); Unknown parameter |lang= ignored (|language= suggested) (help)