मार्जारः व्याघ्रजातीयः कश्चित पशुः अस्ति । अस्य मार्जालः बिडालः इत्यापि पधानि उपयुज्यते । मूषकेत्यादिनां लघुजन्तूनां पीडानियन्त्रणार्थं गृहेषु मार्जारं पालयन्ति । गृहसदास्यानाम् अतीव वात्सल्यपात्रं भवति अयं प्राणी । बालाः विशेषेण अनेन सह क्रीडन्ति । एषः सस्याहारी मांसाहारी अपि भवति ।

मार्जालः
मार्जारानणां षट् प्रकाराः
मार्जारानणां षट् प्रकाराः
संरक्षणस्थितिः
गृह्यकाः
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) जन्तवः
सङ्घः Chordata
वर्गः Mammalia
गणः Carnivora
कुलम् Felidae
उपकुलम् Felinae
वंशः Felis
जातिः F. catus
द्विपदनाम
Felis catus
Linnaeus, 1758
पर्यायपदानि

Felis silvestris catus (subjective synonym)
Felis catus domestica (invalid junior synonym)[१]

मार्जारः

मार्जाल वंशे ३६ जातयः भवन्ति । सर्वे मांसाहारिणः एव । मार्जालाः आस्ट्रेलिया तथा अंटार्टिका भूखण्डं विहाय सर्वत्र वसन्ति । स्व-परिसरप्रेमी मार्जालाः सुरम्य भूप्रदेशात् हिमाच्छादितशिखरपर्यन्तं सुखेन निवसन्ति । प्राचीन ईजिप्ट् देशीयाः प्रथमतः मार्जालान् गृहे पालितुम् आरब्धवन्तः ।अधुना विश्वे सर्वत्र मार्जालाः मनुष्येन सह जीवन्ति ।

देहरचना संपादित करें

मार्जालानां शरीररचनायाः प्रमुखः अंशः तेषां मांसखण्डानि वर्तुलाकारं मस्तकं च । नेत्रे तीक्ष्णे स्तः । नेत्रयोः मध्ये अन्तरकारणात् तेषां दृष्टिक्षेत्रं विशालं वर्तते । अतः ते बहुदूरपर्यन्तं दृष्टुं शक्नुवन्ति । नेत्रस्य पृष्ठभागे स्थितानां जीवकोशानां प्रकाशप्रतिफलनगुणात् रात्रौ अपि दृष्टुं शक्ताः । तेषां श्रवण तथा घ्राणशक्तिः अत्युत्तमा अस्ति । सुदृढाः दन्ताः मांसकर्तनार्थं उपयुक्ताः । पादानां अधोभागे स्थितया मृदुरचनया ते विनाशब्देन चलन्ति । तेषां अङ्गुलीनां रचना पशुग्रहणे वृक्षारोहणे च सहाय्यं करोति । मार्जालवंशीयाः [सिंहं विहाय] एकाकीजीविनः । लैङ्गिकसुखापेक्षया एव ते अन्यलिङ्गीयान् प्रति गच्छन्ति । मिलनानन्तरं ते परस्परं त्यजन्ति । स्रीजातीयाः स्वसन्तानेन सह किंचित् कालं जीवित्वा तान् स्वावलम्बीः कृत्वा अनन्तरं तान् त्यजन्ति । तथापि सिंहाः संघजीविनः । तेषां समूहे पञ्चदश सदस्याः भवन्ति । तेषु एकः पुरुषः नायकः द्वित्राणि बलिष्टाः सिंहाः कानिचन सिंहिण्यः तथा तेषां बालाः । आहारं संचयनं सिंहिण्यः एव कुर्वन्ति ।

सन्तानोत्पत्तिः संपादित करें

मार्जारः शावकैः सह

मार्जालाः जननकाले दृष्टिहीनाः असहायकाः च । नवजात मार्जालशिशुः मातुः स्तन्यपानम् अवलम्ब्य जीवति ।तेषां शरीरम् अतिशीघ्रं वर्धते । द्विसप्ताहे नवजातशिशोः भारं द्विगुणं भवति । मासत्रयानन्तरं मार्जालमाता शिशून् आहारग्रहणं शिक्षयति । माता केवलं पशुग्रहणं कृत्वा वधकार्यं शिशुभिः कारयति । केचन सप्ताहानन्तरं बालाः आहारग्रहणं ज्ञास्यन्ति ।

जीवनम् संपादित करें

मार्जालानां संख्या विश्वे अवनतमुखी अस्ति । मुख्यतः तेषां मृदुचर्मार्थं हनमं भवति । मार्जालानां देहस्य अन्यभागाः अपि मानवैः उपयुज्यन्ते । अरण्यनाशेन स्थलाभावेन व्याघ्राः इत्यादि बृहत्गात्रीयाः मानवानां वासस्थानम् आक्रमन्ति । अस्मात् कारणात् हनमं भवति । यद्यपि सर्वकारेण तेषां हनमं निषिद्धम् इति घोषितम् अस्ति तथापि पूर्णरूपेण न स्थगिता ।

मार्जाल

बाह्यसम्पर्कतन्तुः संपादित करें

  1. "ITIS Standard Report Page: Felis catus domestica". op. cit. आह्रियत 14 December 2011. 
"https://sa.wikipedia.org/w/index.php?title=मार्जालः&oldid=459104" इत्यस्माद् प्रतिप्राप्तम्