मिष्टालुकम्

खाद्यवृक्ष:

एतत् मिष्टालुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् मिष्टालुकम् आङ्ग्लभाषायां Sweet Potato इति उच्यते । एतत् मिष्टालुकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं, रोटिका, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् तथैव पक्वं कृत्वा सेवनम् अपि शक्यते ।

मिष्टालुकम्
मिष्टालुकपुष्पम्
मिष्टालुकक्षेत्रम्
मिष्टालुकेन निर्मितः खाद्यविशेषः
विक्रयणार्थं संस्थापितानि मिष्टालुकानि
सस्यसहितानि मिष्टालुकानि

"https://sa.wikipedia.org/w/index.php?title=मिष्टालुकम्&oldid=345538" इत्यस्माद् प्रतिप्राप्तम्