मुरासाकी शिकिबु (紫式部,Murasaki Shikibu) हेइआन्-काले शाही-दरबारस्य जापानी-उपन्यासकारः, कविः, लेडी-इन्-वेटिङ्ग् च आसीत् । सा प्रायः १००० तः १०१२ पर्यन्तं जापानीभाषायां लिखितस्य द टेल आफ् गेन्जी इति उपन्यासस्य लेखिकारूपेण प्रसिद्धा अस्ति तस्याः व्यक्तिगतं नाम अज्ञातं, परन्तु सा फुजिवारा नो काओरिको इति स्यात्, यस्य उल्लेखः १००७ तमे वर्षे दरबारस्य दैनिके साम्राज्यवादी-महिला-प्रतीक्षकरूपेण कृतः आसीत् ।

मुरासाकी शिकिबु
"https://sa.wikipedia.org/w/index.php?title=मुरासाकी_शिकिबु&oldid=485753" इत्यस्माद् प्रतिप्राप्तम्