मुहुर्त पनणं भारतीय पनणेषु विख्यातः उत्सवः इव। अयं उत्सवः दीपावलि दिने मध्य भारते आचरिष्यते। अयं पनण कालः सायं काले भवति। अयं कालः अपि नेष्नम् स्ताक् एक्स्चेन्ज इति सन्चय स्थलेन विज्नापितं भवति॥ अयं उत्सवः गुजरात् सांस्कृतिषु जातः।

पनणम् सम्पादयतु

मुहुर्त पनणम् समये प्रतिभूतिपरिवर्तिनः तेषां सांस्कृतिक वस्त्रान् धारयित्वा प्रतिभूति पनणं कर्व्ति। तत् उद्योगस्थलः दीपावलिना अलंकृतः भवति। विविधवर्णे रंङ्गवल्लिणा अलंकृतः भवति। अयं संस्कारः चिरकालत् हारितं अवलोकितं अवलोकितं च अस्ति। तत् दिने "सेन्सेक्स्" वर्धनं सौभाग्यं सूचयति। अयं पनण कालः व्यापारीणां नूतनवर्षारम्भं सूचयति। प्रतिभूतिपरिवर्तिनः लाभं स्वीकुर्वन्ति दिनविपनेण।

 

[१] [२]

  1. https://en.wikipedia.org/wiki/Muhurat_trading
  2. https://economictimes.indiatimes.com/markets/stocks/news/muhurat-trading-will-sensex-break-the-pattern-and-make-a-mark/articleshow/61141604.cms
"https://sa.wikipedia.org/w/index.php?title=मुहुर्त_पनणम्&oldid=442176" इत्यस्माद् प्रतिप्राप्तम्