मैरी वोल्स्टोन्क्राफ्ट शेली

मैरी वोल्स्टोन्क्राफ्ट शेली (यूके: /ˈwʊlstənkrɑːft/; née Godwin; ३० अगस्त १७९७ – १ फरवरी १८५१) एकः आङ्ग्ल उपन्यासकारः आसीत्, यया गोथिक उपन्यासः फ्रेंकस्टीन् इति लिखितम्; अथवा, द मॉडर्न प्रोमेथियस (१८१८) इति, यत् विज्ञानकथानां प्रारम्भिकं उदाहरणं मन्यते ।

सा स्वपतिः रोमान्टिककविः दार्शनिकः च पर्सी बिस्शे शेली इत्यस्य कृतीनां सम्पादनं प्रचारं च कृतवती । तस्याः पिता राजनैतिकदार्शनिकः विलियम गोड्विन्, माता च दार्शनिकः महिलाधिकारस्य पक्षधरः च मैरी वोल्स्टोन्क्राफ्ट् आसीत् ।

तस्याः प्रसवस्य ११ दिवसेभ्यः अनन्तरं मरियमस्य माता मृता । सा पित्रा पालिता, यः तस्याः समृद्धिं यदि अनौपचारिकं शिक्षां प्रदत्तवान्, स्वस्य अराजकतावादीनां राजनैतिकसिद्धान्तानां पालनार्थं प्रोत्साहयन्

यदा सा चतुर्वर्षीयः आसीत् तदा तस्याः पिता मैरी जेन् क्लेर्मोण्ट् इति प्रतिवेशिना सह विवाहं कृतवान्, तया सह मैरी इत्यस्याः कष्टसम्बन्धः अभवत् ।

१८१४ तमे वर्षे मैरी स्वपितुः एकेन राजनैतिकानुयायिना पर्सी बिस्शे शेली इत्यनेन सह रोमान्स् आरब्धवती, यः पूर्वमेव विवाहितः आसीत् । तस्याः सौतेयभगिन्या क्लेर् क्लेर्मोण्ट् इत्यनेन सह सा पर्सी इत्यनेन सह फ्रान्सदेशं गत्वा यूरोपदेशं गता । इङ्ग्लैण्ड्देशं प्रत्यागत्य मैरी पर्सी इत्यस्य बालकेन गर्भवती आसीत् । इङ्ग्लैण्ड्देशं प्रत्यागत्य मैरी पर्सी इत्यस्य बालकेन गर्भवती आसीत् । तदनन्तरं वर्षद्वये सा पर्सी च बहिष्कारस्य, नित्यं ऋणस्य, अकालजातस्य कन्यायाः मृत्युः च अभवत् ।

१८१६ तमे वर्षे दम्पती मैरी इत्यस्याः सौतेयभगिनी च प्रसिद्धतया स्विट्ज़र्ल्याण्ड्-देशस्य जेनेवा-नगरस्य समीपे लॉर्ड-बायरन्-जॉन्-विलियम-पोलिडोरी-इत्यनेन सह ग्रीष्मकालं यापितवन्तौ, यत्र शेली-महोदयेन स्वस्य उपन्यासस्य फ्रेंकस्टीन्-इत्यस्य विचारः कल्पितः

शेली-वंशजः १८१८ तमे वर्षे ब्रिटेन-देशं त्यक्त्वा इटली-देशं गतः, यत्र शेली-महोदयेन स्वस्य अन्तिमः एकमात्रः च जीवितः बालकः पर्सी-फ्लोरेन्स-शेली-इत्यस्य जन्मनः पूर्वं तेषां द्वितीय-तृतीय-सन्ततिः मृतः ।

१८२२ तमे वर्षे वियारेग्गीओ-नगरस्य समीपे तूफानस्य समये तस्याः पतिः डुबत् । एकवर्षेण अनन्तरं शेली इङ्ग्लैण्ड्देशं प्रत्यागत्य ततः परं स्वपुत्रस्य पालनार्थं, व्यावसायिकलेखकरूपेण च स्वं समर्पितवती । तस्याः जीवनस्य अन्तिमदशकं व्याधिना व्याधिग्रस्तम् आसीत्, अधिकतया मस्तिष्कस्य अर्बुदस्य कारणं यत् ५३ वर्षे तस्याः मृत्युः अभवत् ।

तस्याः जीवनस्य अन्तिमदशकं व्याधिना व्याधिग्रस्तम् आसीत्, अधिकतया मस्तिष्कस्य अर्बुदस्य कारणं यत् ५३ वर्षे तस्याः मृत्युः अभवत् ।अद्यतनविद्वत्तायाः कारणात् शेली इत्यस्य उपलब्धीनां विषये अधिकं व्यापकं दृष्टिकोणं प्राप्तम् अस्ति ।

तस्याः साहित्यिकनिर्गमस्य विषये विद्वांसः वर्धमानं रुचिं दर्शितवन्तः, विशेषतः तस्याः उपन्यासेषु, येषु ऐतिहासिक उपन्यासाः वालपेर्गा (१८२३) तथा पर्किन् वार्बेक् (१८३०), एपोकैलिप्टिक उपन्यासः द लास्ट मेन् (१८२६) तथा च तस्याः अन्तिमौ उपन्यासौ लोडोरे (१८३५) च सन्ति । तस्याः अल्पज्ञातकृतीनां अध्ययनं यथा यात्रापुस्तकं Rambles in Germany and Italy (१८४४) तथा च डायोनिसियस लार्डनरस्य Cabinet Cyclopedia (१८२९–१८४६) इत्यस्य जीवनीलेखाः, शेली जीवनपर्यन्तं राजनैतिककट्टरपंथीरूपेण एव अभवत् इति वर्धमानस्य मतस्य समर्थनं करोति

शेली इत्यस्य कृतीषु प्रायः तर्कः भवति यत् सहकार्यं सहानुभूतिः च विशेषतः परिवारे महिलाभिः यथा अभ्यासः क्रियते तथा नागरिकसमाजस्य सुधारस्य उपायाः आसन् । इदं मतं पर्सी शेली इत्यनेन प्रवर्धितस्य व्यक्तिवादी रोमान्टिक-आचारस्य, तस्याः पित्रा विलियम गोड्विन् इत्यनेन व्यक्तानां प्रबुद्धता-राजनैतिकसिद्धान्तानां च प्रत्यक्षं आव्हानं आसीत्।

मैरी शेली साहित्यिकजीवनं यापयति स्म । तस्याः पिता तां पत्रनिर्माणं कृत्वा लेखनं शिक्षितुं प्रोत्साहयति स्म, बाल्ये तस्याः प्रियः व्यवसायः कथालेखनम् आसीत् । दुर्भाग्येन १८१४ तमे वर्षे पर्सी इत्यनेन सह पलायितस्य मैरी इत्यस्याः सर्वाणि किशोरवयस्काः नष्टाः अभवन्, तस्याः कस्यापि जीवितस्य पाण्डुलिप्याः तस्मात् वर्षात् पूर्वं निश्चितरूपेण तिथिः न ज्ञातुं शक्यते तस्याः प्रथमं प्रकाशितं कृतिं प्रायः माउन्सीर् नोङ्गटोङ्गपाव इति मन्यते, सार्धदशवर्षीयायाः गॉडविन्-किशोर-पुस्तकालयस्य कृते लिखिताः हास्य-श्लोकाः; तथापि तस्याः अद्यतनतमस्य आधिकारिकस्य कृतीसङ्ग्रहे अन्यस्य लेखिकायाः ​​कृते काव्यं आरोपितम् अस्ति । पर्सी शेली उत्साहेन मैरी शेली इत्यस्याः लेखनं प्रोत्साहयति स्म यत् "मम पतिः प्रथमतः एव अतीव चिन्तितः आसीत् यत् अहं स्वमातृपितृवशस्य योग्यः सिद्धः भवेयम्, प्रसिद्धेः पृष्ठे च नामाङ्कनं करिष्यामि । सः मां साहित्यिकप्रतिष्ठां प्राप्तुं सदा प्रेरयति स्म" इति।

भर्तुः मृत्योः अनन्तरं मैरी शेली लेह हन्ट् इत्यनेन सह तस्य परिवारेण सह जेनोवा-नगरे एकवर्षं यावत् निवसति स्म, यत्र सा प्रायः बायरन्-महोदयं दृष्ट्वा तस्य काव्यानां प्रतिलेखनं करोति स्म । मैरी शेली अन्येषु साहित्यिकप्रयासेषु भर्तुः काव्यानां सम्पादने व्यस्तः आसीत्, परन्तु पुत्रस्य चिन्ता तस्याः विकल्पान् प्रतिबन्धयति स्म । मैरी शेली विलियमगोड्विन्-मण्डलस्य उत्तेजकसमाजस्य आनन्दं लभते स्म, परन्तु दारिद्र्येन सा यथा इच्छति तथा सामाजिकसम्बन्धं न कृतवती । सा अपि तेषां बहिष्कारं अनुभवति स्म ये सर टिमोथी इव अद्यापि पर्सी बिस्शे शेली इत्यनेन सह तस्याः सम्बन्धं अस्वीकृतवन्तः ।१८२७–४० यावत् कालखण्डे मैरी शेली सम्पादिका लेखिका च इति व्यस्ता आसीत् ।१८३० तमे वर्षे सा फ्रेङ्केन्स्टीन्-पत्रिकायाः ​​नूतनसंस्करणस्य प्रतिलिपिधर्मं ६० पाउण्ड्-मूल्येन हेनरी-कोल्बर्न्-रिचर्ड्-बेण्ट्ले-इत्येतयोः नूतन-स्टैण्डर्ड्-नोवेल्स्-श्रृङ्खलायाः कृते विक्रीतवती ।

शेली समाजः येषां महिलानां अस्वीकारं करोति स्म, तेषां कृते साहाय्यं प्रदातुं स्वमातुः नारीवादीसिद्धान्तानां अभ्यासं निरन्तरं कुर्वती आसीत् ।

मैरी शेली इत्यस्याः अन्तिमवर्षाणि रोगेन क्षीणानि आसन् । १८३९ तमे वर्षात् तस्याः शरीरस्य केषुचित् भागेषु शिरोवेदना, पक्षाघातः च अभवत्, येन कदाचित् पठनं लेखनं च न भवति स्म ।१८५१ तमे वर्षे फेब्रुवरी-मासस्य १ दिनाङ्के चेस्टर्-चतुष्कं त्रयोपञ्चाशत् वर्षे तस्याः वैद्येन मस्तिष्कस्य अर्बुदस्य शङ्कायाः ​​कारणात् सा मृता । मैरी शेली इत्यस्याः मृत्योः प्रथमवर्षे शेली-वंशजः तस्याः पेटी-मेजं उद्घाटितवान् । अन्तः तेषां कृते तस्याः मृतबालकेशानां कुण्डलानि, पर्सी ब्यशे शेली इत्यनेन सह साझां कृतं पुस्तिका, तस्य काव्यस्य Adonaïs इत्यस्य प्रतिलिपिः च प्राप्ता यस्य एकं पृष्ठं रेशमपार्सलं परितः संपुटितम् आसीत् यस्मिन् तस्य केचन भस्मः तस्य हृदयस्य अवशेषाः च सन्ति ।