यादव: भारते पारम्परिकरूपेण अ-अभिजात-कृषक-गोपालन-समुदायस्य अथवा जाति-समूहस्य उल्लेखं करोति यत् १९-२० शताब्द्याः आरभ्य सामाजिक-राजनैतिक-पुनरुत्थानस्य आन्दोलनस्य भागत्वेन पौराणिक-राजा यदु-तः वंशस्य दावान् अकरोत्।[१] यादवपदेन अधुना हिन्दीमेखलाया: अहिर्-महाराष्ट्रस्य गवली इत्यादीनि अनेकानि पारम्परिकानि कृषक-गोपालन-जातयः आच्छादितानि सन्ति।[२]

ऐतिहासिकदृष्ट्या अहिर-यादव-समूहयोः जाति-स्तरीकरणे अस्पष्टः संस्कार-स्थितिः आसीत्। उन्नीसवीं शताब्द्याः अन्ते विंशतिशतकस्य आरम्भात् च यादव-आन्दोलनेन संस्कृतीकरणेन, सशस्त्रसेनासु सक्रियभागीदारी,अन्येषां, अधिकप्रतिष्ठितव्यापारक्षेत्राणां समावेशार्थं आर्थिकावकाशानां विस्तारः, सक्रियभागीदारी च स्वघटकानाम् सामाजिकस्थानस्य उन्नयनार्थं कार्यं कृतम् अस्ति। राजनीति यादवनेतारः बुद्धिजीविनः च प्रायः यदुतः, कृष्णात् च स्वस्य दावितवंशस्य विषये केन्द्रीकृताः सन्ति, यत् तेषां तर्कः अस्ति यत् तेभ्यः क्षत्रियपदवीं ददाति, तथा च क्षत्रियसदृशशौर्यं बोधयितुं समूहकथायाः पुनर्निर्माणे प्रयासः निवेशितः, तथापि, समग्रस्य विषयस्य तेषां आन्दोलनं बृहत्तरस्य भारतीयजातव्यवस्थायाः सन्दर्भे प्रकटतया समतावादी न अभवत्।[३]

उत्पत्तिः सम्पादयतु

पी. एम. चन्दोर्कर इत्यादयः इतिहासकाराः एपिग्राफिक-सदृशानि प्रमाणानि प्रयुक्तवन्तः यत् अहिर्-गवलीः च संस्कृतग्रन्थेषु उल्लिखितानां प्राचीनानां यादवानां अभिराणां च प्रतिनिधित्वं कुर्वन्ति।

आधुनिक भारते यादव सम्पादयतु

यादवः अधिकतया उत्तरभारते, विशेषतया च हरियाणा, उत्तरप्रदेश, बिहारदेशेषु च निवसन्ति। परम्परागतरूपेण ते अ-अभिजातगोपालनजातीयाः आसन्। तेषां पारम्परिकव्यापाराः कालान्तरे परिवर्तन्ते स्म तथा च बहुवर्षेभ्यः यादवः मुख्यतया कृषिकार्य्ये संलग्नाः सन्ति, यद्यपि मिशेलुट्टी १९५० तमे दशके "पुनरावर्तनीयं प्रतिरूपं" अवलोकितवान् यत्र आर्थिकप्रगतिः पशुसम्बद्धव्यापारेषु परिवहनपर्यन्तं ततः निर्माणपर्यन्तं च संलग्नतायाः माध्यमेन प्रगतिशीलः अस्ति। उत्तरभारते सेनायाः, पुलिसस्य च सह रोजगारः अन्ये पारम्परिकाः व्यवसायाः सन्ति, अधुना तस्मिन् क्षेत्रे सर्वकारीयरोजगारः अपि महत्त्वपूर्णः अभवत्।

स्वातन्त्र्योत्तर सम्पादयतु

मण्डेलबामः टिप्पणीं कृतवान् यत् सफलतां प्राप्यमाणानां सदस्यानां प्रतिबिम्बितवैभवे समुदायः कथं डुबति, यत् "यादवप्रकाशनानि न केवलं तेषां पौराणिकपूर्वजानां, तेषां ऐतिहासिकराजानाञ्च, अपितु विद्वान् विद्वानाः, धनी उद्योगिनः, उच्चनागरिकाः च अभवन्, तेषां समकालीनानाम् अपि उल्लेखं गर्वेण कुर्वन्ति सेवकाः" इति। अन्येषु जातिसमूहेषु अपि एषः लक्षणः द्रष्टुं शक्यते इति सः टिप्पणीं करोति।

हैदराबाद-नगरे यादव-समुदायेन प्रतिवर्षं दिवाली-दिनस्य अनन्तरं सदर-उत्सवः आचर्यते। समुदायस्य सदस्याः परेडं कुर्वन्ति, स्वस्य उत्तममहिषवृषभान् परितः नृत्यन्ति, ये पुष्पैः, रङ्गैः च रङ्गिणः अलङ्कृताः सन्ति।

वर्गीकरणे सम्पादयतु

यादवः भारतीयराज्येषु बिहार, छत्तीसगढ, दिल्ली,हरियाणा, झारखण्ड, कर्नाटक, मध्यप्रदेश, ओडिशा, राजस्थान, उत्तरप्रदेश, पश्चिमबङ्गराज्येषु अन्यपिछड़ावर्गेषु वर्गे समाविष्टाः सन्ति २००१ तमे वर्षे उत्तरप्रदेशे सामाजिकन्यायसमित्या सार्वजनिककार्यालयेषु केषाञ्चन ओबीसी-विशेषतः यादवानां अतिप्रतिनिधित्वस्य सूचना दत्ता; तया ओबीसी-वर्गस्य अन्तः उपवर्गाणां निर्माणं करणीयम् इति सुझावः दत्तः। अस्य परिणामः अभवत् यत् यादव/अहिरः त्रिभागीयस्य ओबीसी वर्गीकरणव्यवस्थायाः कभागे सूचीकृतः एकमात्रः समूहः अभवत्।

उल्लेख: सम्पादयतु

  1. Mandelbaum, David Goodman (1970). Society in India 2. Berkeley: University of California Press. p. 485. ISBN 978-0-520-01623-1. 
  2. Jaffrelot, Christophe. India's silent revolution: the rise of the lower castes in North India. p. 196. ISBN 978-1-85065-670-8. 
  3. Jaffrelot, Christophe. India's silent revolution: the rise of the lower castes in North India. ISBN 978-1-85065-670-8. 
"https://sa.wikipedia.org/w/index.php?title=यादव:&oldid=476423" इत्यस्माद् प्रतिप्राप्तम्