यादवप्रकाश: भेदभेदः [१] वेदान्तस्य एकस्याः शाखायाः विद्वान् वैष्णव आचार्यरामानुजस्य समकालीनः च आसीत् । सः काञ्चीनगरे प्रारम्भिकवर्षेषु रामानुजस्य गुरुषु अन्यतमः आसीत् । रामानुजः षोडशवर्षे यादवप्रकाशस्य विद्यालये सम्मिलितः इति कथ्यते ।

यादवप्रकाशस्य रामानुजाचार्यस्य च मध्ये हिन्दुधर्मस्य अनेकवैदिकग्रन्थानां व्याख्यायाः विषये प्रारम्भिकभेदाः उत्पन्नाः , यथा चण्डोग्योपनिषदः अनेन अन्ते रामानुजः यादवप्रकाशात् विच्छिद्य स्वस्य विशिष्ठद्वैत इति नाम्ना प्रसिद्धस्य विचारधारायाः व्याख्यानं कृतवान् |

श्रीवैष्णवपरम्परानुसारं यदा रामानुजः यादवप्रकाशस्य छात्रः आसीत् तदा रामानुजस्य यशः उदयस्य ईर्ष्या वर्धिता । अतः यादवप्रकाशः उत्तरभारतस्य गङ्गायाः भ्रमणकाले रामानुजात् मुक्तिं प्राप्तुं प्रयतितवान् । रामानुजस्य मातुलपुत्रः गोविन्दः एतत् अवगत्य रामानुजं चेतवति स्म, यः वृद्धस्य लुब्धकदम्पत्योः साहाय्येन समूहं त्यक्त्वा काञ्चीनगरं पलायितवान् । पश्चात् यादवप्रकाशः तस्य मूर्खताम् अवगत्य रामानुजस्य शिष्यः अभवत् । [२] [३]


मूलानि सम्पादयतु

यादव प्रकाशन जीवन मुख्य आकर्षण

सन्दर्भाः सम्पादयतु

  1. Nicholson 2010.
  2. "Ramanuja's Life History". SriVaishnavam. 
  3. "Yadava Prakasa plots to kill Ramanuja". Iskcon Times. Archived from the original on 2020-01-14. आह्रियत 2023-08-15. 
"https://sa.wikipedia.org/w/index.php?title=यादव_प्रकाश:&oldid=480837" इत्यस्माद् प्रतिप्राप्तम्