यूनानीभाषा

यवनदेशे, सायप्रसदेशे, दक्षिण-आल्बेनियादेशे च भाष्यते भाषा

यूनानी (आधुनिकयूनानी: Ελληνικά; प्राचीनयूनानी: Ἑλληνική) हिन्दु-यूरोपीयभाषापरिवारस्य स्वतन्त्रशाखा अस्ति, या यवनदेशस्य, सायप्रसस्य, दक्षिण-अल्बेनियायाः देशिकभाषा अस्ति, बाल्कानस्य, श्यामसागरतीरस्य, आनातोलियायाः, पूर्वभूमध्यस्य च अन्येषु प्रदेशेषु च । अस्य कस्यापि हिन्दु-यूरोपीयभाषायाः दीर्घतमः प्रकाशितः इतिहासः अस्ति, यः न्यूनातिन्यूनं ३४०० वर्षाणि यावत् लिखित-अभिलेखान् व्याप्नोति । अस्य लेखनव्यवस्था यूनानीवर्णमाला अस्ति, या प्रायः २८०० वर्षाणि यावत् प्रयुक्ता अस्ति; पूर्वं यूनानीभाषा रेखीय-बी, सायप्रसवर्णमाला च इत्यादिषु लेखनप्रणालीषु अभिलेखिता आसीत् । वर्णमाला फोनीशीयलिपितः उत्पन्ना, क्रमेण लातिनी-सिरिलिक-आर्मीनीय-काप्टिक-गोथिक-लिपानाम्, अन्येषां बहूनां लेखनप्रणालीनां च आधारः आसीत् ।

यूनानी
ελληνικά
उच्चारणम् eliniˈka
विस्तारः
Ethnicity यूनानीजनाः
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
हिन्दु-यूरोपीय
  • पैलियो-बाल्कन
उपभाषा(ः)
प्राचीन-उपभाषाः
कोयने
मध्ययुगीन-यूनानी
आधुनिक-उपभाषाः
लिपिः यूनानीवर्णमाला
आधिकारिकस्थितिः
व्यावहारिकभाषा
नियन्त्रणम् राजकीयनियन्त्रणं नास्ति।
भाषा कोड्
ISO 639-1 el
ISO 639-2 gre (B)
ell (T)
ISO 639-3 variously:
फलकम्:ISO639-3 documentation – आधुनिकयूनानी
फलकम्:ISO639-3 documentation – प्राचीनयूनानी
फलकम्:ISO639-3 documentation – कप्पाडोसीययूनानी
फलकम्:ISO639-3 documentation – मायसीनीययूनानी
फलकम्:ISO639-3 documentation – पोण्टिक
फलकम्:ISO639-3 documentation – साकोनीय
फलकम्:ISO639-3 documentation – येवनिक
Linguasphere
  • 56-AAA-a
  • 56-AAA-aa to -am (varieties)
आधुनिकयूनानीभाषा यत्र भाष्यते तत्र क्षेत्राणि (श्यामनीले तानि क्षेत्राणि यत्र राजभाषा अस्ति) । (मानचित्रे न सूचितं यत् भाषा कुत्र बहुमतम् अल्पसङ्ख्याकं वा अस्ति ।)

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=यूनानीभाषा&oldid=468209" इत्यस्माद् प्रतिप्राप्तम्