रामकलिरागः (Ramkali Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः भवति । भैरवरागस्य पत्नी(रागिणि) भवति । अस्य रागस्य भैरवरागस्यच साम्यत्वम् अस्ति । व्यत्यासदर्षनार्थम् उभयोः रागयोः भेददर्षकयोः 'मीण्ड' तथा 'दैवतयोः' व्यत्यासं क्रियते । पञ्चमस्वराय तीव्र मध्यमस्य अल्पस्पन्दनं भवति । भैरवरागवत् गाम्भीर्ययुक्तः रागः न भवति । भैरव थाट् (विभागस्य) रागः भवति । अस्य रागस्य वादिस्वरः पञ्चमस्वरः (प) भवति । संवादिस्वरस्य षड्जः (स) भवति । षाडव जात्यासहितः रागः भवति ।

धैवतांशग्रहन्यासपूर्णा रामकली मता।
प्रथमा मूर्छना ज्ञेया रसे करुण इज्यते॥
भैरव गुर्जरी मिश्रा एषा रामकली मता।
प्रातःकाले गीयतेऽसौ भैरवस्य च वल्लभा॥

  • आरोहः- स ग म प ध नि स
  • अवरोहः- स नि ध प, म प ध नि ध प ग म रे, स
  • पक्कड – स नि ध प म प ध नि ध प

समयः सम्पादयतु

प्रातः ६ तः ८ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट् सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रामकलिरागः&oldid=389010" इत्यस्माद् प्रतिप्राप्तम्