रामगडमण्डलम् (Ramgarh District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं रामगड नगरम् ।

रामगडमण्डलम्
मण्डलम्
झारखण्डराज्ये रामगडमण्डलम्
झारखण्डराज्ये रामगडमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total १,२११ km
Population
 (२००१)
 • Total ९,४९,१५९
 • Density ३०८/km
Website http://ramgarh.nic.in/

भौगोलिकम् सम्पादयतु

रामगडमण्डलस्य विस्तारः १२११ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बोकारोमण्डलम्, पश्चिमबङ्गलराज्यम् च, पश्चिमे हजारीबागमण्डलम्, उत्तरे बोकारोमण्डलम्, हजारीबागमण्डलम् च, दक्षिणे राञ्चीमण्डलम् च अस्ति । अत्र दामोदर नदी प्रवहति ।

जनसङ्ख्या सम्पादयतु

२००१ जनगणनानुगुणं रामगडमण्डलस्य जनसङ्ख्या ९४९१५९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.०६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ७३.९२ % अस्ति ।


 

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=रामगढमण्डलम्&oldid=473408" इत्यस्माद् प्रतिप्राप्तम्