रायगढदुर्गम्

(रायगडदुर्गम् इत्यस्मात् पुनर्निर्दिष्टम्)

रायगडदुर्गम् मराठासाम्राज्यस्य महान् राजा शिवाजी निर्मापितवान् । महाराष्ट्रराज्यस्य रायगडमण्डले दुर्गमिदमस्ति ।

शिवाजीमहाराजाणां राजगडगुर्गे स्थापितः विग्रहः
रायगडदुर्गस्य रचना

शिवाजी महाराजस्य साम्राज्यस्य मुख्यं दुर्गम् आसीत् इदम् । इतः एव छत्रपतेः साम्राज्यस्य सञ्चालनं भवति स्म । अतः एषः दुर्गः राजधानीत्वेन आवासितः महाराजेन । अत्रैव महाराजस्य राज्याभिषेकसमारोहः अभवत् । एतस्मिन् दुर्गे महाराजस्य स्मारकं, गङ्गासागरतडागः, जगदीश्वरमन्दिरं च अस्ति ।

रायगडदुर्गम्
"https://sa.wikipedia.org/w/index.php?title=रायगढदुर्गम्&oldid=371972" इत्यस्माद् प्रतिप्राप्तम्