रीवामण्डलम्

(रेवामण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)

रीवामण्डलम् ( /ˈrvɑːməndələm/) (हिन्दी: रीवा जिला, आङ्ग्ल: Rewa District) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रीवा इति नगरम् ।

रीवामण्डलम्

Rewa District
रीवा जिला
रीवामण्डलम्
रीवामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे रीवामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे रीवामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ
विस्तारः ६,३१४ च. कि. मी.
जनसङ्ख्या (२०११) २३,६५,१०६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.६२%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६.५%
Website http://rewa.nic.in/

भौगोलिकम् सम्पादयतु

रीवामण्डलस्य विस्तारः ६,३१४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सतनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे सीधीमण्डलम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं रीवामण्डलस्य जनसङ्ख्या २३,६५,१०६ अस्ति । अत्र १२,२५,१०० पुरुषाः, ११,४०,००६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७१.६२% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ ।

कृषिः वाणिज्यं च सम्पादयतु

अस्मिन् मण्डले चूर्णपाषाणानां, ’सिमेण्ट’ इत्यस्य च व्यापारः भवति । अस्मिन् मण्डले बहवः ’सिमेण्ट’ यन्त्रागराः सन्ति ।

वीक्षणीयस्थलानि सम्पादयतु

१ देवकोठार २ गोविन्दगढ ३ लक्ष्मण-उद्यानम् ४ बघेला सङ्ग्रहालयः, दुर्गश्च

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://rewa.nic.in/
http://www.census2011.co.in/census/district/297-rewa.html

"https://sa.wikipedia.org/w/index.php?title=रीवामण्डलम्&oldid=463989" इत्यस्माद् प्रतिप्राप्तम्