रोसलिन्द् फ़्रङ्क्लिन्

रोसलिन्द् फ़्रङ्क्लिन्
रोसलिन्द् फ़्रङ्क्लिन् , १९२०
जननम् 1920
चेप्स्तोव विल्लस,नोत्तिन्ग हिल्ल् , लोन्दोन
मरणम् 1958
वासस्थानम् लोन्दोन
कार्यक्षेत्राणि भौतशास्त्रम्, रसायनशास्त्रम्
मातृसंस्थाः णेव्न्हम् विश्वविद्यालय
पतिः/पत्नी नोर्मन  दे  मत्तोस  बेन्त्विच
धर्मः Agnostic


जननम्, बाल्यञ्च सम्पादयतु

रोसलिन्द् फ़्रङ्क्लिन् (Rosalind Franklin ) जगत्प्रसिद्धा विज्ञानिनी आसीत् I रोसलिन्द् १९२० तमे संवत्सरे जुल्य मासस्य २५  दिनाङ्के  लोन्दोन (London) देशस्य जाता I पितरौ अध्यापकौ आस्ताम् I अस्याः पत्युः नाम नोर्मन  दे  मत्तोस  बेन्त्विच  इति   I रोसलिन्द्  प्राथमिकम् अध्ययनम् उत्तमम् आसीत् I अध्ययने अस्याः अभिरुचिः आसीत् I एषः सुप्रसिद्धः नियमः भवति I अस्याः विवाहस्यानन्तरं मेरि क्यूरि इति प्रसिद्धा जाता I धनस्य अभावः आसीत् तथापि सा अध्ययनं न त्यक्तवती I अजीवनं संशोधने एव निरता आसीत् I

अध्ययनम् सम्पादयतु

रोसलिन्द् फ़्रङ्क्लिन् अध्ययनम् उत्तमम् आसीत् I अत्रत्यनां कठिणनियमपालने अनासक्तः I अध्ययने अस्याः अभिरुचिः आसीत् I प्रौढशिक्षणे स्वर्णपदकं प्राप्तवती I पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । अस्य माता 'पिटिलु’ वाद्यं पाठितवती । शालासु भाषाविषयेषु अनासक्तः, विज्ञाने, गणीते , रसायनशास्त्र च आसक्तिः आसीत् । अत्रत्या पाठनशैली आकर्शिता I एषु दिनेषु बालेभ्यः पाठयति स्म I

वैय्यक्तिकजीवनम् सम्पादयतु

अस्य बहुसरलजीवनम् आसीत् I १९३४ तमे संवत्सरे परिवारेण सह बर्लिन्-प्रदेशम् आगतवान् I अत्र नूतन उद्योगं प्राप्तवान् I किन्तु संशोधनकार्ये रतौ आस्ताम् । तथापि एषा सधैर्येण जीवितवती । एषा अर्बुदरोगण पीडितानां जानानाम् उपचारं कृतवती ।