लुक् मन्टेगेनियर्

(लक मन्टेगेनियरः इत्यस्मात् पुनर्निर्दिष्टम्)


एड्स विषाणोः अन्वेशणकर्त्ता पेरिसस्थ पाश्चर इन्स्टीट्यूटस्य (Pasteur Institute) लक मन्टेगेनियरः (Luc Montagnier) यः १६८३ खृष्टवर्षे LAV (isolated lymphadenopathy) –टाइप III अथवा H.TLV (human t cell leukemia virus) इति नाम्ना वारयसं पृथक् कृतवान् ।

लक मन्टेगेनियरः
Luc Montagnier, 2008
जननम् (१९३२-२-२) १८ १९३२ (आयुः ९१)
Chabris, France
देशीयता फ़्रेञ्च्
कार्यक्षेत्राणि Virology
संस्थाः

Pasteur Institute

Shanghai Jiao Tong University
विषयेषु प्रसिद्धः Discovery of HIV
प्रमुखाः प्रशस्तयः 2008 Nobel Prize in Physiology or Medicine


बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=लुक्_मन्टेगेनियर्&oldid=406510" इत्यस्माद् प्रतिप्राप्तम्