लगधः

(लगध: इत्यस्मात् पुनर्निर्दिष्टम्)

लगधः वेदाङ्‌गकालीन ऋषिः गणितज्ञ ज्योतिर्विद्‌ च आसीत्‌ सः वेदाङ्गज्योतिषम् अरचयत्‌ । अस्य कालः १३५० ईसापूर्वतः मन्यते | वेदाङ्गज्योतिषः यज्ञादिषु कालज्ञापकं ग्रन्थः अस्ति |

तिथ्याधारित कालगणना महर्षि लगधस्य मुख्य नवोन्मेषः आसीत् |

"https://sa.wikipedia.org/w/index.php?title=लगधः&oldid=427546" इत्यस्माद् प्रतिप्राप्तम्