लिपिः लेखनस्य विधिः उच्यते। भारतं विविध-लिपीनां देशत्वेन प्रसिद्धः आसीत्। लिपिग्रन्थानां सङ्ग्रहः भारतस्य गुजरातराज्ये सर्वाधिकः वर्तते। हिंन सांग इति चीनदेशीयः यात्री केषाञ्चन मूललिपिगन्थानां, प्रतिलिपिकृतानां ग्रन्थानां सङ्ग्रहं कृत्वा स्वदेशम अगच्छत्। वेदिकसभ्यतायां सरस्‍वतीलिपिः विश्वस्य प्रचिन्तं लिपिः अस्ति।

लिपिकः केवलं लिपिं कर्गदे उत अन्यत्र लिखति स्म। सः ग्रन्थस्य लेखकः न भवति। राजस्थानस्य गुजरातराज्यस्य सीमाग्रामेषु लिपिकानां प्रदेशः आसीत्, येषां स्थानान्तरणं राजकीयप्रशासनेन कृतम् आसीत्।

पाण्डुलिपि-अभियानम्

सम्पादयतु

पूर्वप्रधामन्त्रिणः अटलबिहारी-वाजपायी-महोदयस्य निर्देशानुसारं पाण्डुलिपीनां सङ्कलनस्य अभियानम् आरब्धम्। तस्य नाम एव सद्यः राष्ट्रीय पाण्डुलिपि मिशन इति प्रसिद्धम् अस्ति।

लिपि-प्रकाराः

सम्पादयतु

भारते अनेकाः लिपयः प्रसिद्धाः। तत्र काश्चन अतीव प्रसिद्धा सन्ति।

ब्राह्मीलिपिः अपि प्राचीनं अस्ति।

"https://sa.wikipedia.org/w/index.php?title=लिपिः&oldid=486956" इत्यस्माद् प्रतिप्राप्तम्