लीलाशुक: महान् संस्कृतकविः अलङ्कारशास्त्रज्ञः च आसीत्, श्रीकृष्णकर्णमृतेन रचिता महाकविः . जयदेवाचार्यः अनन्तरं सः १३ शताब्द्यां श्रीकृष्णभक्तिं उच्चतमस्तरं प्रति नीतवान् । सः श्रीबिल्वमङ्गलस्वामी अथवा विल्वमङ्गलं स्वामी, विल्वमङ्गलं स्वामी, बिल्वमङ्गल ठकुरा अथवा लीलासुकुडा इति नाम्ना प्रसिद्धः अस्ति । लीलासुका कृष्णस्य महिमा पुष्पगुच्छरूपेण उपमा कर्तुं शक्यते। कर्णामृतशब्दस्य अर्थः 'कर्णानां कृते अमृतम्' इति ।

जीवनस्य विशेषताः सम्पादयतु

विल्वमङ्गलं स्वामीयर श्रीकृष्णकर्मणरुतमस्य रचयिता अस्ति। सः स्वामी देशिकनस्य (1268-1369 ई.) समकालीनः आसीत् । सः भागवतपुराणस्य रचयितस्य श्रीकृष्णस्य लीलानां वर्णनं महता हर्षेण अकरोत् इति कारणतः सः लीलासुका इति प्रसिद्धः आसीत् । परम्परानुसारं लिलासुका शैवकुटुम्बस्य आसीत् । परन्तु सः कृष्णभक्तः अभवत्। सः भागवतपुराणप्रसस्तस्य अनुसरणं कुर्वतां नारायणभट्टथिरी (श्रीनारायनीयमस्य लेखकः), पुन्तनम्, वासुदेवनम्बूदिरी इत्यादीनां केरलस्य महाभक्तानां, कृष्णविद्वान् च परम्परायाम् आसीत् ।

लीलासुका केरलस्य मुक्कतलै नाम्ना स्थानात् इति केचित् । परन्तु केचन तेलुगुविद्वांसः दावन्ति यत् लीलासुका दक्षिणभारतस्य आन्ध्रप्रदेशस्य कृष्णमण्डलस्य श्रीकाकुलमक्षेत्रे निवसति स्म यदा आन्ध्र, कर्नाटक, महाराष्ट्रराज्यानि एकराज्यानि आसन्।

प्रारम्भिकजीवने सः चिन्तामणिना सह सङ्गीतनृत्यकुशलेन सह सम्बन्धे आसीत् । एकदा सा तं व्याकरण-नाट्य-अलंकार-विज्ञान-प्रवीणतायाः विषये विडम्बयति स्म ततः अवदत् यत् यदि तस्य तस्याः प्रति स्नेहस्य स्थाने ईश्वरस्य प्रति सहस्रगुणं प्रेम भवति तर्हि भवन्तः परमं सहजतया ज्ञास्यन्ति इति। सः एव बिल्वमङ्गलमस्य जीवनस्य मोक्षबिन्दुः अस्ति। स्वजीवनस्य यथार्थं भाग्यं दर्शयित्वा श्रीकृष्णं धन्यवादं दत्त्वा श्रीकृष्णस्य भक्तिसेवायां निमग्नः अभवत् । सः स्वस्य कृतिकृष्णकरमृतस्य आरम्भं स्तोत्रेण करोति-

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे- अर्थात् गुरु सोमगिरी चिन्तामणि इव, जो मन की इच्छा पूर्ति कर सकते हैं। .

श्री कृष्ण कर्णमृतम् सम्पादयतु

कृष्णकर्णमृते तेन लिखितानि स्तोत्राणि गायन-नृत्य-अभिनय-चित्र-शिल्प-शिल्प-उपयोगि-कृतयः इति वक्तुं शक्यन्ते, तस्मिन् ३२८ स्तोत्राणि सन्ति । त्रिश्वासस्य भक्तिकाव्यम् अस्ति । प्रथमे प्राणे श्रीकृष्णस्य साक्षात्कारः, द्वितीये प्राणे श्रीकृष्णस्य विविधाः लीलाः, तृतीये प्राणे च श्रीकृष्णस्य जीवनस्य अनेकाः प्रकरणाः वर्णिताः सन्ति। तस्य स्तोत्राणि सङ्गीतसमागमेषु रागमालिकारूपेण गायितुं प्रथा अस्ति ।

यदा [चैतन्यमहाप्रभुः] आन्ध्रयात्रायाः अन्तिमे दिने लीलासुकेन लिखितस्य अस्य काव्यस्य विषये ज्ञातवान् तदा सः वेणुनाम्ना द्वादश लिपिकान् प्रातःकाले एव तस्य प्रतिलिपिं कर्तुं आज्ञापितवान्, ते च प्रथमार्धस्य प्रतिलिपिं एव कर्तुं शक्नुवन्ति स्म तस्य परदिने प्रातःकाले एव। प्राचुर्य्यां कथा अस्ति यत् वङ्गदेशं त्यक्त्वा गतः पिम्मता अन्यान् केचित् शिष्यान् आन्ध्रदेशं प्रेषयित्वा सम्पूर्णप्रतिलिपिं कृतवान् ।

बाह्यलिङ्काः सम्पादयतु





"https://sa.wikipedia.org/w/index.php?title=लीलाशुक:&oldid=480919" इत्यस्माद् प्रतिप्राप्तम्