लोथाल्

गुजरातराज्ये लोथाल्
लोथालस्थः कश्चन प्राचीनः कूपः

भारतस्य प्राचीनेतिहासे सिन्धूनदीतीरस्य नागरीकतायाः अतीव महत्वमस्ति । सिन्धूतीरप्रदेशेषु मूलनिवासिनः आसन् इति अवशेषैः ज्ञातुं शाक्यते । प्रायः ४५०० वर्षेभ्यः पूर्वम् अत्र जनाः सुव्यवस्थितरीत्या वासं कृतवन्तः इति सरलमार्गैः इष्टिकाभिः निर्मितैः गृहैः, सुष्ठुवैज्ञानिकरीत्या निर्मितैः अन्तर्नालैः ज्ञातुं शक्यते । कदाचित् अयं प्रदेशः नौकानिस्थानम् अपि आसीत् इति तु विस्मयकारी विषयः अस्ति । मेसोपोटोमिया इजिप्ट पर्शिया इत्यादिप्रदेशेभ्यः अपि इतः सम्पर्कः आसीत् । इतिहासकाराः नौकानिस्थानस्य अवशेषानपि संशोधितवन्तः सन्ति । हरप्पा मेहेञ्जोदारो स्थले इव अत्रापि सुव्यवस्थितनागरिकतायाः लक्षणानि स्पष्टानि सन्ति । हरप्पा मोहेञ्जोदारो स्थलेऽपि भारते एव स्तः।

गृहेषु स्नानगृहशौचालयव्यवस्था

वाहनमार्गः सम्पादयतु

अहमदाबाद्तः ८० कि.मी अहमदाबाद- भावनगर मार्गे अस्ति ।

धूमशकटमार्गः सम्पादयतु

अहमदाबाद-भावनगरमार्गे ‘साठि भुरकि’ निस्थानतः वाहनेन गन्तुं शक्यते । अहमदाबादतः उत्तमलोकयानव्यवस्था अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=लोथाल्&oldid=371023" इत्यस्माद् प्रतिप्राप्तम्