वर्धामण्डलम्

(वर्धा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

वर्धामण्डलं(मराठी: वर्धा जिल्हा, आङ्ग्ल: Wardha district) महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं वर्धा इत्येतन्नगरम् । सेवाग्रामः-पवनार-आश्रमार्थं प्रसिद्धम् ।

वर्धामण्डलम्

Vardha District

वर्धा जिल्हा
मण्डलम्
महाराष्ट्रराज्ये वर्धामण्डलम्
महाराष्ट्रराज्ये वर्धामण्डलम्
देशः  India
मण्डलम् वर्धामण्डलम्
उपमण्डलानि आर्वी, आष्टी, सेलू,समुद्रपुर, कारञ्जा, देवळी, वर्धा, हिङ्गणघाट
विस्तारः ६३०९ च.कि.मी.
जनसङ्ख्या(२०११) १२,९६,१५७
Government
 • मण्डलसङ्गाहकः
(District Collector)
एन्.नवीन सोना
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://wardha.nic.in
सेवाग्रामः
सेवाग्रामः
अगस्त-क्रान्ती-आन्दोलनम्

भौगोलिकम् सम्पादयतु

वर्धामण्डलस्य विस्तारः ६३०९ च.कि.मी.मितः । अस्य मण्डलस्य पूर्वदिशि नागपुरमण्डलं, पश्चिमदिशि अमरावतीमण्डलम्, उत्तरदिशि नागपुरमण्डलं, दक्षिणदिशि यवतमाळमण्डलं च अस्ति । अस्मिन् मण्डले १०६२ मि.मी.मितः वार्षिकवृष्टिपातः भवति । वर्धामण्डले वर्धा प्रमुखनदी, वर्धानद्याः वेण्णा, यशोदा, बाकली इत्येताः उपनद्यः सन्ति । वर्धामण्डले पोथरा, बोर, धोम, कर इत्यादयः इतरनद्यः प्रवहन्ति ।

कृषिः सम्पादयतु

अस्मिन्मण्डले सर्वाधिकभूमिः(७५%) कृष्यर्थमेव उपयोजितः दृश्यते अर्थात् कृष्यवलम्बिता अर्थव्यवस्था अस्ति इति ज्ञायते । कार्पासः, सोया, तूर च प्रमुखकृष्युत्पादनानि सन्ति ।

जनसङ्ख्या सम्पादयतु

जनगणनानुगुणं(२०११) वर्धामण्डलजनसङ्ख्या १२,९६,१५७ अस्ति । अत्र ६,६८,३८५ पुरुषाः, ६,३२,३८९ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी.मिते २०५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २०५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४६ अस्ति । अत्र साक्षरता ८७.२२% अस्ति ।

इतिहासः सम्पादयतु

वर्धानदी अतीव प्राचीना, यतो हि अस्याः उल्लेखः ई.स. पूर्वे द्वितीयशतकेऽपि प्राप्यते । वर्धानद्याः नाम्ना मण्डलस्य नाम वर्धा इति । षष्ठे शतके चालुक्यवंशीयराजानां राज्यं वर्धामण्डले आसीत् । तेषां कानिचन ताम्रपत्राणि अपि अत्र प्राप्तानि । तदनन्तरं क्रमशः मुघलवंशीय-मराठाराजानाम् आधिपत्यम् आसीत् । आङ्ग्लप्रशासनसमये १९ तमे शतके प्रशासनकारणेन वर्धामण्डलं नागपुरमण्डलात् पृथक्कृतम् ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • आर्वी
  • आष्टी
  • सेलू
  • समुद्रपुर
  • कारञ्जा
  • देवळी
  • वर्धा
  • हिङ्गणघाट

लोकजीवनम् सम्पादयतु

वर्धामण्डले विदर्भविभागे या लोकसंस्कृतिः दृश्यते सा अत्रापि । परं केचन विशेषाः -

  • गान्धिविचाराणां, विनोबावर्याणां कार्यम् एतयोः प्रभावः लोकजीवने दृश्यते ।
  • १९६२ तमे वर्षे सहकारि अधिनियम १९६० इत्यस्य परिपालनं प्रारभत् । ततः सर्वकारेणापि सहकारिक्षेत्रे निवेशं कर्तुम् उत्साहः दर्शितः अतः सहकारिक्षेत्रे बहुप्रगतिः जाता । बापुराव देशमुख नामकेन कार्यकर्त्रा अस्मिन् कार्ये महत्त्वपूर्णः भागः ऊढः ।

विशेषाः सम्पादयतु

  • औगस्त क्रन्तिः -

१६ औगस्त १०४२ दिनाङ्के मण्डलेऽस्मिन् स्थितम् उपमण्डलम् आष्टी इत्यतः औगस्त क्रान्तिः प्रारब्धा । राष्ट्रसन्त तुकडोजी इत्यनेन 'पत्थर सारे बोम्ब बनेंगे, भक्त बनेगी सेना' इति उद्घोषणा तदर्थं कृता । तस्मिन् दिने प्रत्येकस्मात् ग्रामात् जनैः क्रान्तिकार्ये भागः ऊढः । तदा रक्षकैः गोलकास्रप्रयोगः कृतः, तदा ६ जनाः मृताः, ४ गभीरतया क्षतिग्रस्ताः अभवन् । ११२ जनानां कारावासमपि अभवत् । अतः १६ औगस्त दिनं हुतात्मा दिनं मत्वा पालनं कुर्वन्ति जनाः ।

वीक्षणीयस्थलानि सम्पादयतु

  • केळझर इति एकं गणेशमन्दिरम् । पाण्डवकालीन गणेशजलकुण्डमपि अस्ति अत्र इति जनाः वदन्ति ।
  • विश्वशान्तिस्तूपः - १९३५ तमे वर्षे एकेन जपानी महाभागेन बौद्धधर्मीयाणां प्रार्थनाकरणार्थं गान्धिना सह योजनां कृत्वा अस्य स्तूपस्य स्थापना कृता ।
  • गीताई मन्दिरम् - छदं, भित्तिकां च विहाय एतं मन्दिरं 'गीतई' इत्यास्याः विनोबावर्याणां रचनायाः स्मृतीं रक्षति ।
  • गान्धिज्ञानमन्दिरम् - एकः बृहद्ग्रन्थालयः । तस्मिन् गान्धिजीवनाधारितपुस्तकानां, गान्धिना रचितानां पुस्तकानां च सङ्ग्रहः दृश्यते ।
  • सेवाग्रामः - म.गान्धिना अस्य आश्रमस्य स्थापना कृता । जमनालाल बजाजवर्याणाम् आग्रहानुसारेण गान्धिना तत्र वास्तव्यमपि कृतम् । गान्धिवर्याणां सम्प्रयोजितानां वस्तूनामपि सङ्ग्रहः अस्ति अत्र । इदानीमपि बहुजनाः शान्तिप्राप्त्यर्थं तत्र गत्वा निवासं च कुर्वन्ति ।
  • परन्धामाश्रमः - अहिंसा, सत्य इत्यादयः गान्धिविचारैः प्रभावितः विनोबा भावेवर्याणां निवासः अत्र आसीत् । भूदानान्दोलनार्थं, भारत छोडो आन्दोलनार्थं च कृताः यत्नाः वर्धावासिभिः अनुभूताः । इदानीमपि विनोबावर्याणां विचाराणां प्रसारार्थं कार्यं प्रचलति, कार्यकर्तॄणां निवासश्च अस्ति तत्र ।
  • बोर जलबन्धः
  • ढगा अरण्यम्
  • मगन सङ्ग्रहालयः
  • बजाजवाडी - जमनालाल बजाजवर्याणां निवासस्थानं रक्षितमस्ति तत्र ।
  • पारडी - मुरलीधरभगवतः प्राचीनं मन्दिरमस्ति अत्र । वर्धानगरात् २८ कि.मी. दूरे अस्ति ।
  • हिङ्गणघाट - वास्तविकम् एकम् उपमण्डलं परं अत्रस्थेभ्यः विशेषेभ्यः प्रसिद्धमिदम् स्थानम् । भोसलेवंशीय सरदार दादोबा बोरकर इत्यनेन १८ तमे शतके मल्हारी मार्तण्डभगवतः देवालयः अत्र स्थापितः । १९५५ तमे वर्षे कोचरवर्येण जैनमन्दिरस्य स्थापना कृता । इत्येतैः विशेषैः हिङ्गाणघाटोपमण्डलं प्रसिद्धम् ।


बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=वर्धामण्डलम्&oldid=480928" इत्यस्माद् प्रतिप्राप्तम्