वाणेश्वरमहादेवमन्दिरम्

(वाणेश्वर महादेव मंदिरः इत्यस्मात् पुनर्निर्दिष्टम्)

वाणेश्वर महादेव मंदिरः उत्तर प्रदेशस्य कानपुर देहात जनपदस्य जिनई ग्रामे स्थितास्ति। अयं मंदिरः पौराणिकास्ति। [१],[२]

वाणेश्वर महादेव मंदिरः
[[File:
Waneshwar Mahadev Mandir
|280px|alt=|]]
वाणेश्वर महादेव मंदिरः is located in उत्तरप्रदेशः
वाणेश्वर महादेव मंदिरः
वाणेश्वर महादेव मंदिरः
Location within Uttar Pradesh
भौगोलिकस्थितिः: २६°२९′उत्तरदिक् ७९°५३′पूर्वदिक् / 26.48°उत्तरदिक् 79.89°पूर्वदिक् / २६.४८; ७९.८९
नाम
शुद्धनाम: वाणेश्वर महादेव मंदिरः
देवनागरी: वाणेश्वर महादेव मंदिरः
संस्कृतानुवादः: वाणेश्वर महादेव मंदिरः
अवस्थितिः
देशः:  India
राज्यम्: उत्तर प्रदेश
मण्डलम्: कानपुर देहात
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: (शिव)
प्रमुखोत्सवः: महा शिवरात्रि
स्थापत्यशैली: Hindu temple architecture
जालस्थानम्:

स्थानम् सम्पादयतु

अयं मंदिरः रूरा नगरात उत्तर -पश्चिम ७ किलोमीटर दूरं अस्ति।

पौराणिक इतिहासः सम्पादयतु

अस्य मन्दिरस्य शिव लिंगः असुर राजा वाणसुराः स्थापयितुं अकरोति

पर्वः सम्पादयतु

श्रावण मासे प्रति चन्द्रवासरे शिव दर्शनाय महती सम्मर्दः भवति। फाल्गुन मासे महाशिवरात्रि दिवसे १५ दिवसीय पर्वः आयोजत

चित्र दीर्घा सम्पादयतु

इमान्यपि दृश्यताम् सम्पादयतु

  1. http://www.jagran.com/uttar-pradesh/kanpur-dehat-12083122.html
  2. http://kanpurdehat.nic.in/f_profile.html