वारेन हेस्टिङ्ग्स् एफआरएस (६ दिसम्बर १७३२ – २२ अगस्त १८१८) एकः ब्रिटिश-उपनिवेश-प्रशासकः आसीत्, यः फोर्ट-विलियमस्य (बङ्गालस्य) राष्ट्रपतित्वस्य प्रथमः गवर्नर्, बङ्गस्य सर्वोच्चपरिषदः प्रमुखः, अतः प्रथमः गवर्नर्-जनरल् इति कार्यं कृतवान् बङ्गालस्य १७७२–१७८५ तमे वर्षे ।भारते आङ्ग्लसाम्राज्यस्य आधाराणि स्थापनस्य श्रेयः तस्य रोबर्ट् क्लाइव् च अस्ति । [१] [२] सः एकः ऊर्जावानः संगठनकर्ता, सुधारकः च आसीत् । १७७९–१७८४ तमे वर्षे मूलराज्यानां, फ्रांसीसीनां च गठबन्धनस्य विरुद्धं ईस्ट् इण्डिया कम्पनी इत्यस्य सैन्यस्य नेतृत्वं कृतवान् ।अन्ते सुसंगठितः आङ्ग्लपक्षः स्वकीयं धारितवान्, यदा तु फ्रान्सदेशः भारते प्रभावं त्यक्तवान् । १७८७ तमे वर्षे भ्रष्टाचारस्य आरोपः कृतः, महाभियोगः च कृतः, परन्तु दीर्घकालं यावत् न्यायाधीशः १७९५ तमे वर्षे निर्दोषः अभवत् ।१८१४ तमे वर्षे सः प्रिवी काउन्सिलरः कृतः ।

वारेन हेस्टिङ्ग्स्

प्रारम्भिक जीवन एवं शिक्षा सम्पादयतु

वारेन हेस्टिङ्ग्स् इत्यस्य जन्म आक्सफोर्डशायर-नगरस्य चर्चिल-नगरे [स्पष्टीकरणस्य आवश्यकता अस्ति] १७३२ तमे वर्षे रेवरेण्ड् पेनिस्टन् हेस्टिङ्ग्स्-इत्यस्य पत्नी हेस्टर् (née Warren) इत्येतयोः गृहे अभवत्, यस्याः जन्मनः अनन्तरं शीघ्रमेव मृतः [३] [४] [५] परिवारः १२८१ तः १७१५ पर्यन्तं प्रत्यक्षपङ्क्तौ डेल्सफोर्ड-नगरस्य जीवनस्य स्वामी, संरक्षकः च आसीत् । प्रथम चार्ल्स इत्यस्मै दत्तस्य समर्थनस्य कारणेन पारिवारिकधनस्य पर्याप्तं हानिः अभवत् ततः परं तस्य त्यागः अभवत् । [६] युवा वारेनः पितामहेन पालितः, ग्लोस्टर्शायर-ग्रामे डेल्सफोर्ड्-नगरे दरिद्रतमबालानां सह दानविद्यालये शिक्षितः च । कस्मिन्चित् समये सः एकेन मातुलेन उद्धारितः यः तं लण्डन्-नगरं प्रेषितवान् । [७]

हेस्टिङ्ग्स् वेस्टमिन्स्टर् विद्यालये अध्ययनं कृतवान्, यत्र सः भाविप्रधानमन्त्री लॉर्ड शेल्बर्न्, पोर्ट्लैण्ड्-नगरस्य ड्यूक् च सह कविः विलियम काउपरः च सह संयोगेन अभवत् ।. [८] सः शीघ्रमेव शीर्षविद्वान् इति उत्कृष्टतां प्राप्तवान् परन्तु षोडशवर्षीयः सन् गन्तुं बाध्यः अभवत्, यदा तस्य मातुलः मृतः । [७] सः १७५० तमे वर्षे ब्रिटिश-ईस्ट् इण्डिया-कम्पनीयां लेखकः (लिपिकः) इति रूपेण सम्मिलितः भूत्वा भारतं प्रति निर्गतवान्, १७५० तमे वर्षे अगस्तमासे कलकत्तानगरं प्राप्तवान् । [९] तत्र सः परिश्रमस्य प्रतिष्ठां निर्माय भारतस्य विषये शिक्षणं कृत्वा उर्दू-फारसी-भाषायां निपुणतां प्राप्तुं स्वस्य विरक्तसमयं यापयति स्म । [१०] तस्य कार्येण १७५२ तमे वर्षे तस्य पदोन्नतिः प्राप्ता यदा सः बङ्गदेशस्य प्रमुखं व्यापारिकं चौकीं कासिम्बाजारं प्रति प्रेषितः, यत्र सः विलियम वाट्स् इत्यस्य कृते कार्यं कृतवान् । तत्र स्थित्वा सः पूर्वभारतस्य राजनीतिषु अधिकानुभवं प्राप्तवान् ।

ब्रिटिशव्यापारिणः अद्यापि स्थानीयशासकानां सनकानाम् उपरि अवलम्बन्ते स्म, अतः बङ्गदेशे राजनैतिक-अशान्तिः अशान्तं जनयति स्म ।वृद्धस्य मध्यमपक्षीयस्य नवाब अलीवर्दी खानस्य उत्तराधिकारी तस्य पौत्रः सिराज उद-दौला भवितुं शक्नोति, परन्तु अन्ये अपि केचन दावेदाराः आसन् ।अनेन सम्पूर्णे बङ्गदेशे ब्रिटिशव्यापारस्थानानि अधिकाधिकं असुरक्षितानि अभवन्, यतः सिराज उद-दौलाः यूरोपीयविरोधिदृष्टिकोणान् आश्रययितुं प्रसिद्धः आसीत्, सत्तां स्वीकृत्य आक्रमणस्य सम्भावना च आसीत् १७५६ तमे वर्षे एप्रिलमासे यदा अलीवर्दीखानस्य मृत्युः अभवत् तदा कासिम्बाजार्-नगरस्य आङ्ग्लव्यापारिणः, लघुसैन्यदलः च दुर्बलाः अभवन् । जूनमासस्य ३ दिनाङ्के बहु बृहत्तरेण बलेन परितः सन्तः आङ्ग्लाः नरसंहारं निवारयितुं शरणं दातुं प्रेरिताः । [११] हेस्टिङ्ग्स् अन्यैः सह बङ्गलाराजधानी मुर्शिदाबाद-नगरे कारागारं गतः, नवाबसैनिकाः तु कलकत्ता-नगरं गत्वा तत् गृहीतवन्तः । ततः कलकत्ता-देशस्य कृष्णरन्ध्रे घोरपरिस्थितौ सैन्यदलं नागरिकाः च निरुद्धाः आसन् ।

 
वारेन हेस्टिङ्ग्स् स्वपत्न्या मरियान् इत्यनेन सह अलिपोर् - नगरे तेषां उद्याने, ग. १७८४-८७ ई

किञ्चित्कालं यावत् हेस्टिङ्ग्स् मुर्शिदाबाद-नगरे एव स्थितवान्, नवाब-सङ्घस्य मध्यस्थत्वेन अपि तस्य उपयोगः कृतः, परन्तु स्वप्राणभयात् सः फुल्ता-द्वीपं प्रति पलायितवान्, यत्र कलकत्तातः कतिपये शरणार्थिनः आश्रयं प्राप्तवन्तः। तत्र स्थित्वा सः कृष्णरन्ध्रस्य एकस्य पीडितस्य विधवा मैरी बुकानन् इत्यस्याः साक्षात्कारं कृत्वा विवाहं कृतवान् ।ततः किञ्चित्कालानन्तरं रोबर्ट् क्लाइव् इत्यस्य नेतृत्वे मद्रासतः आङ्ग्ल-अभियानः तान् उद्धारयितुं आगतः ।१७५७ तमे वर्षे जनवरीमासे कलकत्ता-नगरं पुनः गृहीतवान् इति कारणेन हेस्टिङ्ग्स् क्लाइव्-सैनिकेषु स्वयंसेवकरूपेण कार्यं कृतवान् ।पश्चात् १७५७ तमे वर्षे पुनः युद्धं आरब्धम्, ततः प्लास्सी-युद्धं जातम्, यत्र क्लाइव् नवाबस्य उपरि निर्णायकं विजयं प्राप्तवान् । क्लाइवः हेस्टिङ्ग्स् इत्यनेन सह मिलित्वा प्रभावितः अभवत्, युद्धपूर्वस्य कार्याणि पुनः आरभ्य कासिम्बाजार्-नगरं प्रति प्रत्यागमनस्य व्यवस्थां च कृतवान् । पश्चात् १७५७ तमे वर्षे पुनः युद्धं आरब्धम्, ततः प्लास्सी-युद्धं जातम्, यत्र क्लाइव् नवाबस्य उपरि निर्णायकं विजयं प्राप्तवान् । सिराज उद-दौलाहः पतितः, तस्य स्थाने तस्य मुख्यसेनापतिः मीरजाफरः, यः ईस्ट् इण्डिया-कम्पनीव्यापारिणां अनुकूलनीतिः आरब्धवान्, ततः पूर्वं तेषां सह विवादं कृत्वा पतनम् अकरोत् ।

मुद्राङ्कनादि सम्पादयतु

  1. "Warren Hastings". BBC. आह्रियत 17 July 2020. 
  2. Warren Hastings, maker of British India. pp. 476–480. 
  3. Gloucestershire, England, Church of England Baptisms, Marriages and Burials, 1538-1813.
  4. Warren Hastings.  pp. 1-2.
  5. The Private Life of Warren Hastings. 1897. p. 9. 
  6. Biographical Illustrations of Worcestershire: Including Lives of Persons, Natives Or Residents, Eminent Either for Piety Or Talent. pp. 486–501. 
  7. ७.० ७.१ The anarchy : the relentless rise of the East India Company. New York, NY. 2019.  उद्धरणे दोषः : <ref> अमान्य टैग है; ":0" नाम कई बार विभिन्न सामग्रियों में परिभाषित हो चुका है
  8. Patrick Turnbull, Warren Hastings. New English Library, 1975, p. 17.
  9. Turnbull pp. 17–18.
  10. Turnbull pp. 19–21.
  11. Turnbull p. 23.
"https://sa.wikipedia.org/w/index.php?title=वारेन_हेस्टिंग्स&oldid=482495" इत्यस्माद् प्रतिप्राप्तम्