एतत् वास्तुकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदं वास्तुकम् अपि एकविधस्य सस्यम् अस्ति । अतः इदम् अपि सस्यजन्यः आहारपदार्थः । वास्तुकम् आङ्ग्लभाषायां Amaranth इति वदन्ति । अनेन वास्तुकेन क्वथितं, व्यञ्जनम्, उपसेचनं, दोसा, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । एतत् वास्तुकम् अपि बहुविधं, बहुवर्णीयं च भवति ।

Amaranthus
Amaranthus tricolor
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Core eudicots
गणः Caryophyllales
कुलम् Amaranthaceae
उपकुलम् Amaranthoideae
वंशः Amaranthus
L.
उपविभागीयस्तरः

See text

वास्तुकसस्यं, पुष्पं चापि
अन्यविधस्य वास्तुकम्
3836 - Amaranthus caudatus (Zieramaranth).JPG
Starr 040527-9001 Amaranthus dubius.jpg
रक्तवर्णस्य वास्तुकसस्यम्
Amaranthus palmeri.jpg
वास्तुकेन निर्मितं व्यञ्जनम्
बहुवर्णयुतं वास्तुकम्

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=वास्तुकम्&oldid=396073" इत्यस्माद् प्रतिप्राप्तम्