विकिपीडिया:प्रमुखधातुरूपाणि

अथात्र नूतनसदस्यानां साहाय्यार्थं प्रमुखानि धातुरूपाणि दीयन्ते।

परस्मैपदम् सम्पादयतु

पठ्-धातोः लट् लकारे (वर्तमानकाले) रूपाणि
लट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठति पठतः पठन्ति
मध्यमपुरुषः पठसि पठथः पठथ
उत्तमपुरुषः पठामि पठावः पठामः


पठ्-धातोः लृट् लकारे (भविष्यत्काले) रूपाणि
लृट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठिष्यति पठिष्यतः पठिष्यन्ति
मध्यमपुरुषः पठिष्यसि पठिष्यथः पठिष्यथ
उत्तमपुरुषः पठिष्यामि पठिष्यावः पठिष्यामः


पठ्-धातोः लङ् लकारे (भूतकाले) रूपाणि
लङ् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अपठत् अपठताम् अपठन्
मध्यमपुरुषः अपठः अपठतम् अपठत
उत्तमपुरुषः अपठम् अपठाव अपठाम


पठ्-धातोः लोट् लकारे (आज्ञार्थे) रूपाणि
लोट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठतु, पठतात् पठताम् पठन्तु
मध्यमपुरुषः पठ्, पठतात् पठतम् पठत
उत्तमपुरुषः पठामि पठावः पठामः


पठ्-धातोः विधिलिङ् लकारे (विध्यर्थे) रूपाणि
विधिलिङ् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पठेत् पठेताम् पठेयुः
मध्यमपुरुषः पठेः पठेतम् पठेत
उत्तमपुरुषः पठेयम् पठेव पठेम

आत्मनेपदम् सम्पादयतु

लभ्-धातोः लट् लकारे (वर्तमानकाले) रूपाणि
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभते लभेते लभन्ते
मध्यमपुरुषः लभसे लभेथे लभध्वे
उत्तमपुरुषः लभे लभावहे लभामहे


लभ्-धातोः लृट् लकारे (भविष्यत्काले) रूपाणि
लृट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लप्स्यते लप्स्येते लप्स्यन्ते
मध्यमपुरुषः लप्स्यसे लप्स्येथे लप्स्यध्वे
उत्तमपुरुषः लप्स्ये लप्स्यावहे लप्स्यामहे


लभ्-धातोः लङ् लकारे (भूतकाले) रूपाणि
लङ् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अलभत अलभेताम् अलभन्त
मध्यमपुरुषः अलभथाः अलभेथाम् अलभध्वम्
उत्तमपुरुषः अलभे अलभावहि अलभामहि


लभ्-धातोः लोट् लकारे (आज्ञार्थे) रूपाणि
लोट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभताम् लभेताम् लभन्ताम्
मध्यमपुरुषः लभस्व लभेथाम् लभध्वम्
उत्तमपुरुषः लभै लभावहै लभामहै


लभ्-धातोः विधिलिङ् लकारे (विध्यर्थे) रूपाणि
विधिलिङ् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः लभेत् लभेयाताम् लभेरन्
मध्यमपुरुषः लभेथाः लभेयाथाम् लभेध्वम्
उत्तमपुरुषः लभेय लभेवहि लभेमहि