विकिपीडिया:प्रयोगपृष्ठम्
ई-वाणिज्यम्
ई-वाणिज्यम् इति अन्तर्जालमाध्यमेन मालस्य सेवानां च क्रयणविक्रयणं भवति । उपभोक्तृणां उत्पादानाम् सेवानां च क्रयणस्य मार्गे क्रान्तिः अभवत्, वैश्विक-अर्थव्यवस्थायां च महत्त्वपूर्णः प्रभावः अभवत् ।ई-वाणिज्यस्य एकः प्रमुखः लाभः उपभोक्तृभ्यः यत् सुविधां ददाति तत् अस्ति । ऑनलाइन-शॉपिङ्ग्-करणेन जनाः स्वगृहात् एव उत्पादानाम् क्रयणं कर्तुं शक्नुवन्ति, येन भौतिकरूपेण भण्डारं गन्तुं आवश्यकता न भवति । एतत् विशेषतया तेषां जनानां कृते महत्त्वपूर्णं भवति ये ग्राम्यक्षेत्रेषु निवसन्ति अथवा गतिशीलतायाः समस्याः सन्ति, यतः एतेन तेभ्यः उत्पादानाम् विस्तृतचयनस्य प्रवेशः प्राप्यते ।तदतिरिक्तं, ऑनलाइन-शॉपिङ्ग् उपभोक्तृभ्यः उत्पादानाम् विषये सूचनां सुलभतया प्राप्तुं शक्नोति, यत्र समीक्षा, मूल्यनिर्धारणं, उपलब्धता च सन्ति।ई-वाणिज्यम् अपि व्यवसायानां संचालनस्य मार्गं परिवर्तयति । एतेन लघुव्यापाराः व्यापकदर्शकवर्गं प्राप्तुं शक्नुवन्ति, यतः ते इदानीं स्वस्य उत्पादानाम् सेवानां च विक्रयं सम्पूर्णविश्वस्य जनानां कृते कर्तुं शक्नुवन्ति । तदतिरिक्तं ई-वाणिज्येन व्यवसायानां परिचालनव्ययस्य न्यूनीकरणे साहाय्यं कृतम्, यतः तेषां भौतिकभण्डारस्य अग्रभागस्य परिपालनस्य वा महत्विज्ञापन-अभियानेषु निवेशस्य वा आवश्यकता नास्ति। परन्तु ई-वाणिज्यसम्बद्धाः अपि अनेकाः आव्हानाः सन्ति । एकं मुख्यं आव्हानं सुरक्षायाः विषयः अस्ति, यतः ऑनलाइन-व्यवहारः धोखाधड़ी-हैकिंग्-इत्येतयोः दुर्बलः भवितुम् अर्हति । तदतिरिक्तं बौद्धिकसम्पत्त्याः चोरीयाः जोखिमः अस्ति, यतः ऑनलाइन-विक्रेतारः मूलनिर्मातुः अनुमतिं विना उत्पादानाम् प्रतिलिपिं विक्रेतुं च सहजतया कर्तुं शक्नुवन्ति ।ई-वाणिज्यव्यापाराणां सम्मुखे अन्यत् आव्हानं ग्राहकेभ्यः मालवितरणस्य विषयः अस्ति । विशेषतः भारीनां वा विशालानां वा वस्तूनि विक्रयमाणानां व्यवसायानां कृते शिपिङ्गं, निबन्धनं च जटिला महती च प्रक्रिया भवितुम् अर्हति । अनेन नूतनानां प्रौद्योगिकीनां विकासः अभवत्, यथा ड्रोन्, स्वयमेव चालयितुं प्रसववाहनानि, येषां निर्माणं वितरणं द्रुततरं, अधिकं कार्यकुशलं च कर्तुं कृतम् अस्ति। निष्कर्षतः ई-वाणिज्यस्य वैश्विक अर्थव्यवस्थायां गहनः प्रभावः अभवत् तथा च उपभोक्तृणां उत्पादानाम् सेवानां च क्रयणस्य मार्गः परिवर्तितः अस्ति । एतेन उपभोक्तृभ्यः मालवस्तूनाम् सेवानां च अधिकाधिकं प्रवेशः प्राप्तः, लघुव्यापारिभ्यः व्यापकदर्शकवर्गं प्राप्तुं अवसरः अपि दत्तः । परन्तु ई-वाणिज्यसम्बद्धाः अपि अनेकाः आव्हानाः सन्ति येषां सम्बोधनं करणीयम् यत् उद्योगः निरन्तरं वर्धते सफलतां च प्राप्नुयात् ।