विकिपीडिया:प्राणिवैज्ञानिकपरिभाषा


निर्देशिका: A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
  • Anterior - सम्मुखस्थः
  • Abdominal - उदरविषयकः
  • Aquatic - जलीय
  • Aqueous - जले द्रवीतः, जलविषयकः
  • Amoebidal - एमिबा-सदृशः
  • Amphibia - उभचरः
  • Absorption - शोषणम्
  • Alteration of generation - जनुक्रमः
  • Auditory - श्र्ववणविषयकः
  • Anal cerci - पायु-उपाङ्गः
  • Anal style - पायु-कुर्चः
  • Abortion - गर्भपातः
  • Apex - अग्रप्रान्तः
  • Apiculture - मधुमक्षिका(पालनम्)
  • Appendage - उपाङ्गः, पदः
  • Appendix - एपेन्डिक्स् , अन्त्र(उपाङ्गविशेषः) संलग्नः एका विशेषनालिका
  • Asexual - अलैङ्गिक
  • Adaptation - अभियोजनम्
  • Anaemia - रक्तशून्यता
  • Amniota - एमनियन्-विशिष्टः प्राणिः
  • Artery - धमनिः
  • Arterial - धमनिविषयकः
  • Atrium -
  • Auricle -
  • Axis - अक्षः
  • Axial - अक्षीय, अक्षानुसारम्
  • Binary fission - द्वि-विभाजनम्
  • Brachial - अग्रपद-विषयकः
  • Bisexual - उभलैङ्गिक
  • Blast - कोषः
  • Blastic - कोषविषयकः
  • Blind spot - अन्धबिन्दुः
  • Buccal - मुखगह्वर-विषयकः
  • Brain - मस्तिष्कः
  • Branchial -
  • Brine - लवणाक्तः
  • Budding - मुकुलोद्गमः
  • Cardia - हृत्पिण्डः
  • Cardiac - हृत्पिण्ड-विषयकः
  • Carnivorous - मांसभोक्षी
  • Cardiac muscle - हृत्पेशी, हृत्स्नायुः
  • Cartilage - तरुणास्थिः
  • Carpal -
  • Cloaca - अवसारणी
  • Cloacal - अवसारणी-विषयकः
  • Cell - कोषः
  • Compound eye - पुञ्जाक्षिः
  • Contractile vacuole - सङ्कुचनशीरगह्वरः
  • Cor - हृत्पिण्डः
  • Coronary - हृत्पिण्ड-विषयकः
  • Cutaneous - त्वक्-विषयकः
  • Cystic - पित्तस्थली, पित्तस्थली-विषयकः
  • Capsule - बीजकोषः
  • Cervical - ग्रीवदेशीयः, कण्ठदेशीयः/स्थानीयः
  • Cartilagenous - तरुणास्थिना निर्मितः
  • Cytoplasm - সাইটোপ্লাজম
  • Cytology - कोषतत्त्वः
  • Cavity - गह्वरः
  • Central - केन्द्रीयः
  • Cavum - रिक्तकोष्ठकम्
  • Coeliac - यकृत् तथा पाकस्थली विषयकः
  • Cyst - स्थली, आवरकः
  • Cyte - कोषः
  • Columnar - स्तम्भाकारः
  • Cuboidal - घनाकारः, घनाकृतिः
  • Cylindrical - नलाकारः
  • Cycloid - गोलाकारः
  • Evolution- विवर्तनम्
  • Matrix- धात्रम्
  • Membrane-
  • Microtubule- अणुनालिका
  • Ontogeny- व्यक्तिजनिः
  • Phylogeny- जातिजनिः


  • Speciation- प्रजात्यायनम्
  • Survival- उद्वर्तनम्