विकिपीडिया:विकिविस्तार धरान

Sa wiki outreach banner

विकिविस्तार नेपाल, धरान

संस्कृत विकिपीडिया वर्धनायः नेपालदेशे कृताः विकिविस्तारस्य प्रतिवेदना एवं प्रलेखीकरणहेतु सृजितः पृष्ठ । First Sanskrit Wikipedia Outreach in Nepal for event documentation purpose.

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय कृते विकिप्रशिक्षणवर्गः मासेऽस्मिन् धरानस्य पिण्डेश्वर विद्यापीठ महाविद्यालये २०२० फरवरी १३ इसवीय दिनाङ्के समायोजितः आसित् । महाविद्यालय प्राचार्य सहेन प्राध्यापकः शिक्षाशास्त्रि-तत्त्वाचार्य-कक्ष्यायाः छात्राः वर्गेऽस्मिन् प्रशिक्षिता सन्ति ।
The Wikimedia community has organized one day Wiki-Wistar (Wikimedia Outreach) at Pindeshwor Vidhyapeeth (Mahavidyalaya), Dharan, Nepal.

उद्देश्यम् The purpose सम्पादयतु

  • संस्कृतच्छात्रान् विकि-माध्यमं परिचायितुम्...
To introduce Wikimedia projects for professors and students.
  • प्राथमिकसम्पादनाय प्राध्यापकगणां एवं छात्राणां च प्रशिक्षणं प्रदातुम्...
To enable professors and students with basic wiki-editing knowledge.
  • विकि-जालस्य पृष्ठानां सम्पादनाय सहभागिन् प्रेरयितुम्...
To encourage Participants to contribute on wiki-projects.
  • विकि-प्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम्...
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

लघु विवरण सम्पादयतु

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वर विद्यापीठ महाविद्याल, धरान, नेपाल
Nepal Sanskrit University, Pindeshwor Vidyapeeth, Dharan, Nepal
35


भागग्राहिणः Participants सम्पादयतु

<<सहभागीजना नाम्नाः इदं लिखतु>>

प्राध्यापकगणाः सम्पादयतु

  1. प्रा. डा. चन्द्रमणि नेपाल, प्राचार्य
  2. प्रा. भीम खतिवडा
  3. प्रा.डा. भरत प्र भट्टराई
  4. उप प्रा डा भवानीशंकर भट्टराई
  5. उप प्रा. डा. महानन्द तिम्सिना
  6. उप प्रा डा. दिवाकर रेग्मी
  7. उप प्रा सुमन खतिवडा
  8. सह प्रा दामोदर गौतम
  9. उप प्रा पुष्पलाल नेउपाने
  10. उप प्रा भवानी मिश्र

छात्रछात्रागणाः सम्पादयतु

स्रोत व्यक्ति/प्रशिक्षाकगणाः सम्पादयतु

  1. गणेश पौडेल, विकिमीडियन
  2. सृजना तिम्सिना, विकिमीडियन

स्थलम् Venue सम्पादयतु

Nepal Sanskrit University
Pindeshwor Vidyapeeth,
Dharan, Sunsari, PR1, Nepal
Tel - +977-25-529285

समयसारिणी Time schedule सम्पादयतु

दिनाङ्कः (Date) समयः(Time) विषयः (Subject) प्रस्तोता (Presenter)
26.02.2016 13:00-13:30 उद्घाटनकार्यक्रमः
Opening ceremony
डा. महानन्द तिम्सिना
13:30 - 14:00 विकिपीडिया सहयोजना-परिचयः (Introduction to Wikipedia and Sister Projects) गणेश पौडेल
Ganesh Paudel
Wikimedian
14.00-14.15 विकिसदस्यताप्राप्तिः (practical session on sign up for wiki-editing) सृजना तिम्सिना
Srijana Timsina
Wikimedian
14.15-15.30 लेखनम्, सम्पादनम् (Writing article and editing),
साधारणाः विकिनियमाः (practical session on Wikipedia)
गणेश पौडेल, सृजना तिम्सिना
Ganesh Paudel, Srijana Timsina
Wikimedian